SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ (UG) जानन्नप्यात्मनस्तत्त्वं विविक्तं भावयन्नपि। पूर्व विभ्रमसंस्कारा द्भान्ति नूयोऽपि गछति ननु यद्यन्तरात्मैवमात्मानं प्रतिपद्यते तदाकथं पुमानहं गौरोऽहमित्यादिरूपातस्य कदाचिदनेदचान्तिः स्यादिति वदन्तं प्रत्याह । जाननिति । आत्मनस्तत्त्वं स्वरूपं जाननपि । तथा विविक्तं शरीरादिन्यो निन्नं नावयन्नपि । उनयत्रापिशब्दः परस्परसमुच्चये । योऽपि पुनरपि प्रान्ति गइति । कस्मात् । पूर्ववित्रमसंस्कारात्। पूविज्रमो बहिरामावस्थानावी ॥४॥ अचेतनमिदं दृश्यमदृश्यं चेतनं ततः। - - - Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003840
Book TitleSamadhi Shatakam Satikam
Original Sutra AuthorN/A
AuthorManilal N Doshi
PublisherGirdharilal Varma
Publication Year1895
Total Pages144
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy