________________
( २५६ )
अथ पार्श्वनाथस्तुतिः तमाल नीलै: सबस्तडिद्गुणैः
प्रकीर्णभीमाशनिघायुवृष्टिभिः ॥ बलाहकैरिवशेरुपद्रुतो
महामना यो न चचाल योगतः ॥ तमालनीलरित्यादि । न चचाल न चलितवान् । कस्मात् ? योगतः परमशक्लध्यानात् । किविशिष्ट ? उपद्रुतः पीडितः । कैः ? बलाहकैः मेवैः । कथम्भूतैः ? तमालनीलेः तमालाः वृक्षविशेषाः तद्वन्नीलैः नीलवर्गः । पुनरपि कथम्भतैः ? सधनुस्तडिद्गुणैः तडित एव गुणाः धनुषा इन्द्रचापानां तडिद्गुणा धनुस्ताडेद्गुणा. तैः सह वर्तते इति सधनुस्तडिद्गुणाः तैः । पुनरपि किंविशिष्टैः इत्याह । प्रकीर्णेत्यादि । अशनिश्च वायुश्च वृष्टिश्च अशनिवायुवृष्टयः भीमाश्च ता अशनि वायुवृष्टयश्च ता: प्रकीर्णा समन्ततः क्षिप्ताः यै स्ते तथोक्ताः तैः पुनरपि कविशिष्टः ? वैरिवशः कमठवशवर्तिभिः । कथम्भूतो यः पार्श्वनाथो भगवान् ? महामनाः महत्परीषहेभ्योऽक्षमितं मनो यस्य
अर्थः-विद्यल्लतारूपी दोरीने शोभणान्या इन्द्र धनुष्यांना धारण करणान्या, वज्रपात, मोठा वारा व भयंकर वृष्टिं करणाया, दुष्ट कमठानें उत्पन्न केलेल्या, तमाल वृक्षाप्रमाणे काळ असलेल्या मेघांना पीडिलेले, परीषहांनी ज्याचे चित्त डळमळले नाही असें पार्श्वनाथ जिनेश्वर ध्यानापासून बिलकुल ढळले नाहीत.
कथांश--पार्श्वनाथ स्वामी ध्यानस्थ असतो एका शंबर नौपाच्या ज्योतिष्क देवाने त्यांना भयंकर उपसर्ग केला. हा देव
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org