________________
१४८
.
वज्जर्- ४.४३ कथने वट्ट ५.१३ वर्मा, गु. वाट वडउ नेसालीयउ २७.४.१ प्रधान-छात्रः, गु.
वडो निशाळियो वणसइ २४.८ वनस्पति वणिउत्त २.१.७ वंणिक-पुत्र (तुल ० गु.वाणोतर) वंणिज्- ८.११ व्यवहरणे वंणिजारउ ५.१८ वाणिज्यकारकः, गु. वणजारो वतंस १०:५७ अवतंस वदीतु २५.१२ प्रख्यातः धम्मह २२.१४, ३८.७ मन्मथ । वय्- १.९ गमने वय १४.२५, १८.१३ व्रत वरासउ २०.९ विश्वासः, गु. भरोसो पलवल्- १२.३८, ३८.४३ शब्दकरणे,
. प्रलापे (तुल० गु. वलवलवू) वलि वलि ५.६,३७ वारंवारं, पुनः पुनः,
गु. वळी वळी । यवहर. ५.१८ व्यवहरणे, क्रये, गु. वहोरवू वहुआरी २०.५ वधू (तुल० गु. वहुवारु) वहुडि २८.१३ बधू, गु. वहुडी। वहुव ५.२८ वधू वाएसरि ७.१,२४ १ वागीश्वरी वालंभ २०.५, २१.४ वल्लभ, पति, गु.
वालम, हिं. बालम विजनउ २८.९ व्यंजनम् विकमादीत ५.४३ विक्रमादित्य विगत्तउ ३०.३ ब्याकुलीकृतः विगोई ३८.५४ निन्दां प्रापिता, गु.वगोवी विच्च्- ३८.४० विक्रये विच्छड्ड १२.४९ आडम्बर विछोह २४.२ वियोग विष्टि ३९.२६ विष्टि, गु. वेठ विढत्तउ ३९.३८ अर्जितम् विणठउ २३.३ विनष्टम् (तुल० गु. वंठूयु) विनड्- ८.१५ व्याकुलीकरणे
प्राचीन गुर्जर काव्य संचय विनाणु २५.२ विज्ञानम् वियाल ३८.४६ विकाल, सायंकाल विरध ५.१४ वृद्ध विलय ३५.६ वनिता विवीहउ २४.२ हिं. पपीहा, गु. बपैयो विसंतुलिय २८.११ व्याकुला विसहर १७.१८ विषधर,गु. वशियर विसीठु २९.२० विशिष्टः विहंगल २३.२३ विह्वल विहंच्- ५. ९ विभाजने, गु. वहेंचQ विहचण ५.८ विभाजन (तुल० गु. वहेंचणी) विहलिय ५.४० दुर्गत विहि (स्त्री.) ३८.३९,४० विधि, विधाता वीकण- ६.१९ विक्रये वीरवट्ट १२.२६ वीरपट्ट वूठउ १२.९, ३८.५८ वृष्टः वेच- ५.४, २५.६, ३७.२ व्यये, उपयोगे वेझू- २३.२६ वेधे (?) व्यालउ २८.२० सायंभोजनम् , गु. वालु वयू- ३७.१.२,५. व्यये ब्रांसियउ ३७.६ विश्वस्तः (?) सइंथउ २२.१३, सिंधुं २९.१७ सीमन्तः,
गु. सेंथो सइतउ ७.२६,३६ सहितः सवि १९.२९, सउ २३.३८, सव ५.७, सिव २९.५ सर्वे, सर्व, गु. सहु, सौ,
हिं. सब सउँ ५.३३ समम्, गु. शु सउण ३९.२५ शकुनि । संकंदिण १२.२ संक्रन्दन,इन्द्र सकारिय ६१९ संस्कारिता संच- ३७.२ संचये, गु. सांचवू संजोव्- ४०.१२ संयोजने, हिं. संजोना संधि (स्त्री.) २.४.३३ संधि-बंध १.२ संपडू- ५.२१ समापतने, गु. सांपडवू
Jain Educationa Intemational
For Personal and Private Use Only
www.jainelibrary.org