________________
ठकुरफेरूविरचिता सिरिचन्दणस्स चिण्हं वन्ने पीयं च घसिय रत्ताभं । साए कडुयं सीयं सगंठि संताव नासयरं ॥ ५० ॥
इति चन्दनम् । नयवाल-कासमीरा कामरुया मिय चरन्ति सुकमेण । मासी मुत्थगठि उनं कत्थूरिय अरुण पीयघणा ॥५१॥ नयवाल-कासमीरे मियनाही हवइ वीस विसुवा य । पंचि उरमाइ पव्वय संभूय दहट्ट जाणेह ॥५२॥ मियनाहि वीणओ हुइ पण तोला जाम चम्म सह तुल्लो । तस्स कणु वार विसुवा चम्मो विसुवट्ठ उद्देसो ॥ ५३ ॥ मियनाहि उण्हमहुरं कडुयं तिक्खं कसायसुग्गंधं । दुग्गन्धि छद्दि तावं तियदोसहरं च सुसणेहं ॥५४॥
इति मृगनाभीकत्थूरिकाः ।। कसमीरि जवडि केसरि देसे हुइ कुंकुमं सुगन्धवरं । वीस वारट्ठ विसुवा पण आदण हुरुमयस्स भवं ॥ ५५ ॥
इति कुंकुमम् । मुर मास कुट्ठ वालय नह चन्दण अगर मुत्थ छल्लीरं । सिल्हारसखंडजुयं सम मिस्स दहंग वर धूवं ॥ ५६ ॥
इति धूपः। कापूरसुरहिवासिय चन्दणसंभूय परम सिय वासा । मासीवालयसंभव कत्थूरिय वासिया सामा ॥ ५७ ॥
इति वासः।
इति ठकुरफेरूविरचिते धातोत्पत्तिकरणीविधिः समाप्तः। श्रीविक्रमादित्ये संवत् १४०३ वर्षे फागुण शु० ८ चन्द्रवासरे मृगसिरनक्षत्रे लिखितम् । सा० भावदेवाङ्गज पुरिसड ।
आत्मवाचनपठनार्थे सुभमस्तु ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org