________________
जगत्प्रभुः सत्य नयः स्वयम्भूः स्वाद्वाद्य जन्मा निहतान्तरायः। तेनो मयस्तात्त्विक योग गम्यो, जीयागते हत्व मद्याद्रि वायो ! ।।७।।
गीर्वाण पद्माप्य तिशायिनी सा, तावच्च गीयेत मरुद्गवीशा। बुधैर्नयावद्वहुधां हि भक्तेः, शक्तिः प्रबुद्धा जिनतेऽस्त बाधा ।।८।। जन्म भूषित निजायत वंशं, देशना जनित भव्य शिवायम् । साधितेष्ट सुख सङ्गम रङ्ग, भद्र सान्द्रमभिनौमि सदङ्गम् ।।९।। राका शशाङ्काननमादिदेवं, वन्दे युगादौ जगदुद्धरन्तम् । तं रङ्ग दुत्तङ्ग यशः सुरंहं हरत्तमं लोक भवोरुकाराम् ॥१०॥
नय प्रभो ! सेवक मात्म सङ्ग जय प्रभावो दलितान पङ्क। नमन्महाराज कृतोरु भाग धेय ! प्रयच्छा विकलं चरित्रम् ।।११।।
वरं गृहं हाव वती च नारी, वा तु लक्ष्मी भवतोऽनुभावात् । वरेण्य लावण्य वचास्ततोऽहं, वहे तवाज्ञां भवने शिवाय ॥१२॥ दर्शनं दुरित रोधि तावकं नाभि-नन्दन ! भवेद्भवावधि । मज्जतान्मम मनो हिमरश्मिस्त्वद् गुणामल महाम्बुनिधौहि ॥१३।। महामोहमाद्यत्तमः स्तोम भानो रखण्डोत्तम ज्ञान सङ्केत वास्तोः। त्रस स्थावर प्राणि मोहान्तकस्य, स्तवासूत्रणात्ते जनः स्याद नहाः ॥१४॥ रवीन्दु प्रदीप प्रभूत प्रभाभ्योऽधिकं विस्फुरदर्शनं तेऽद्य जातम् । दयार्दीस्वदृष्टित्वमातिष्ठिपश्चेत् सुधाम्भो मदङ्गेनचित्तेविभाति॥१५॥ ६८ ]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org