________________
अथ चतुर्थः सर्गः
अन्यदा साहिना धर्मा-धर्मगोष्टी व्यतीकरे । वादिता गुरवोनूनं, श्री जिनचन्द्रसूरयः॥१॥ तेनोक्त दर्शनं क्वापि, युष्मदर्शन सन्निभम् । दम्भ निर्मुक्तमायुक्त, नेवास्माभिनिरीक्षितम् ।।२।। मानसिंहः सहस्माभि, निरुपानत्व पादगः । यां व्यथा सुमनासेहे, तां वक्तु कोऽपिनक्षमः ॥३॥ अस्माभिर्बहुधोक्तोऽपि, निजाचार चिकीर्षया । योंगी कृत निजाचार-प्रतिज्ञामत्य वाहयत् ।।४। काश्मीर वर्मयःशैल-शिला शकल संकुलम् । पझ्या मेवातिचक्राम, गम्यं यन्न मनोरथैः ॥५॥ क्रियातुष्टै रतोऽस्माभि, निरीहस्यान्य वस्तुनि । काश्मीरेषु ददे मीना-भयदानं समीहितम् ।।६।। अतोऽस्मदाश्याह्लाद-हेतवेति विशारदः। स्वपदे मानसिंहाह्वः, स्थाप्यो युष्माभिराहतैः ॥७॥ पूज्यरक्त मिदं युक्त, मुक्त श्रीपतिसाहिना । पुनः श्री साहिना प्रोक्त, कर्मचन्द्राख्यमन्त्रिणे ।।८।। भो मन्त्रिन्कथयत्वं श्री-मजिनचन्द्रसद्गुरोः। उत्कृष्ट मभिधानं किं, विधेयं जिनदर्शने।।६।।
६२]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org