________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् साहिना मन्त्रिणे दायि, शिष्टिात्वा गजादिकान् उत्सवेन समपूज्याः संप्राप्यंता मुपाश्रयम् ॥१८॥ गुरुर्जगौतदास्माकं, किमपि न प्रयोजनम् । आडम्बरेण किन्त्वस्ति, दयामय वृषेणहि ॥१८८।। पुनः श्री साहिनादत्ता-ज्ञात्यंताग्रहपूर्वकम् । पूर्ववन्मन्त्रिणे सूरेः प्रापणार्थ मुपाश्रयम् ॥१८६।। जह्वरी पर्वतेनाथ, धर्मनिष्ठेन धी सखः । अवादीमं करिष्येह, मितो यावदुपाश्रयम् ॥१६॥ ततो मन्त्र्या ज्ञयातेन, प्रभूत युक्ति पूर्वकम् । महामहेन सूरीन्द्रा, स्ते प्रापिता उपाश्रयम् ।।१६१।। तदा परैरपि श्राद्ध, धर्मश्रद्धालुभिर्वरैः। चित्त वित्तानुसारेणा-कारि धर्म प्रभावना ॥१६२॥ पुनर्गोतं प्रगायन्त्यः सुगुरु गुणगर्भितम् । गुरु वीपयामासुः स्त्रियोमुक्ताफलादिभिः ॥१६३॥ पुनः सेवक गन्धर्वा, गुरु गुण प्रकीर्तकाः। सम्प्रापुः श्रावकादिभ्यो, द्रव्यादि मन इच्छितम् ।।१६४॥ श्राद्धेभ्यो गुरुणादायि, मङ्गलमय देशना । मधुर ध्वनिना संघ, स्तां श्रुत्वात्यन्त हर्षितः ॥१६५।। सूरिं नत्वा जनाधन्य-धन्य जय जयारवम् । कुर्वन्तो मन्यमानाः स्व-कृतार्थं स्वगृहं ययुः ॥१६६।। गुर्वायातेन तत्राभू , त्प्रत्यहमधिकाधिकम् । धर्मध्यान मिदं श्रेयो, ऽकबर कर्मचन्द्रयोः ॥१६॥
[५३
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org