________________
युगप्राधन श्री जिनचन्द्रसूरि चरितम्
पृष्टो मन्त्रीश्वरस्तेनो-त्सुक तया भृशं पुनः ॥८॥ कदायास्यति सूरीन्द्र-जिनचन्द्र जगद्गुरुः । यस्य दर्शन मात्रेण, मे भवेदानंदितं मनः ॥८६।। अनेके जन्तवो भव्या, यस्य चरण सेवया । भवन्ति सुखिनो मंत्री, स्माहा थाकबरं प्रति । ८७॥ चतुर्मासी समायाता त्यासन्ना तो भवेन्नहि। तद्विहार स्तदा साही, जगादधी सखं प्रति ॥८८॥ . दर्शनं तस्य कृत्वाह, कर्णाम्यां देशना मृतम् । संपोय सफली कर्तु, मिच्छामि निज जीवितम् ।।८।। गुरु सन्तोषयिष्यामि. जीवाभय समर्पणात् । अतएव समायातु, सोऽत्रावश्यं जगद्गुरुः ॥१०॥ इत्युक्ताकबरः सोऽत्र, सूरीन्द्राह्वान हेतवे । विज्ञप्तिपत्र मालेख्य, प्रदत्तं तस्य मन्त्रिणः ॥११॥ मन्त्रिणाप्यथ विज्ञप्ति-पत्र मायातु मत्र च। लिखित्वा स्तम्भने प्रेषि, साहि दूत चतुष्टयं ॥२॥ शीघ्र स्तम्भन मागत्य. सूरि दर्शन हर्षितैः। नत्वा भावेन ते दूतै, ₹ पत्रे गुरवेऽर्पिते ॥१३॥ पुनस्तत्र समागन्तु, ते बही प्रार्थना कृता। गुरुणा प्याग्रहं ज्ञात्वा, श्री पातिसाहि मन्त्रिणोः ॥४॥ धर्म जिज्ञासु सम्राजि, जैन तत्त्व निवेशनात् । प्रभूत धर्म सत्कार्य, श्री जैन शासनोन्नतिः ।।५।।
[४३
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org