________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम्
कल्पितास्तस्य शिष्यास्त. स्तदुत्सूत्रं हि तन्मते ।।१८८॥ इत्यादीनि प्रभूतान्य-पराणि सागरी मते । संत्युत्सूत्राणि नोच्यन्ते. तथापिग्रन्थ विस्तरात् ॥१८॥ धर्मसागर वालेयोक्त तपागण सूरिभिः । अष्टोत्तर शतोत्सूत्र, स्वग्रन्थेषु प्रदर्शितम् ।।१६०॥ ' राजेश साह्यकबर प्रतिबोधकस्य
श्रीजैनशासन समुन्नति कारकस्य श्रीमज्जगद्गुरु सवाइ युगप्रधान
भट्टारकस्य चरिते जिनचन्द्रसूरेः ।।१६१।। इति युगप्रधान सद्गुरु श्रीजिनचन्द्रसूरि चरिते सागर मतोत्पत्ति तन्मतोत्सूत्र प्रदर्शकात्मको
द्वितीयः सर्गः समाप्तः ।।
___अथ तृतीय सर्गः श्रीस्तम्भन द्रङ्गनिवासिवच्छ-राजात्मजः श्रावकसंघ मुख्यः। समेत्यभक्तः सुगुरोश्चकर्मा-साहोव वन्दे जिनचन्द्रसूरिः॥शा श्रीस्तम्भनं पावयितुं मुनोश-सूरीन्द्र विज्ञप्तिरकारितेन । पवित्रयन्तोवसुधातलंते, समाययुस्तत्र सुखं सुखेन ॥२॥ सहस्रशः श्राद्धजनाः समेत्य, तदामिमुख्यं सुगुरून्प्रणेमुः। सुश्राद्ध श्रृंगारित मार्गसंस्थ-स्वस्वापण श्रेणिभिरायताभिः ॥३॥ अलंकृतकद्वि चतुस्तुरङ्ग-भ्राजिष्णु सत्पुष्प रथावरूढः
३४]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org