________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् संस्कृत गद्य पद्यात्म-ग्रन्था अनेन भूरिशः। स्वाध्यायस्तव रासाद्या भाषात्मकाः प्रचक्रिरे ॥३०॥ श्रीराजनगरे युग्म-शून्य मुनीन्दुवत्सरे । चैत्र शुक्ल त्रयोदश्यां यश्च सुरालयं गतः ॥३१॥
अस्य च अष्टलक्षी, भावशतको, विशेषशतको, विचार शतको, रूपकमालायाश्च णी वृत्तिश्च चतुर्मासि व्याख्यान पद्धतिः कालिकाचार्यकथा, समाचारीशतको, विषंवादशतको, विशेषसंग्रहः, कल्पलतावृत्तिः, गाथालक्षणम्, गुर्वावलिः श्राद्बद्वादशव्रतकुलकम, दुरियर वृत्तिः यात्याराधना, गाथासहस्री. जयतिहुअणवृत्तिः दुष्कालवर्ण श्लोकः भक्तामर वृत्तिः कल्याणमन्दिरवृत्तिः दशवैकालिकवृत्तिः रघुवंशवृत्तिः नवतत्त्वटबार्थ वृत्तिः राजधान्यां दुःखितगुरुवचनम् सन्देहदोलावलीपर्यायः, वृत्तरत्नाकरवृत्तिः सप्तस्मरणवृत्तिः सारस्वतरहस्यः सानिटधातुः खरतरगच्छपट्टावली, विमल यमलस्तुतिवृत्तिः अल्पाबहुत्वगतिस्तवः - स्वोपज्ञ वृत्तिश्च ऋषभभक्तामरः द्रौपदीसंहरणं महावीर सप्तविंशतिभवः षडावश्यक बालावबोधः प्रश्नोत्तर विचारः वाग्भटालंकारवृत्तिः भोजनविच्छत्तिः दण्डकवृत्तिः जिनकुशलसूर्यष्टक ।
तथा च शाम्बप्रद्य म्न चतुष्पदी, पुण्यसार चतुष्पदी, नलदमयन्ती चतुष्पदी, सीताराम चतुष्पदी, चम्पकश्रेष्टि
[६१
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org