________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् अस्य साचोर वास्तव्य-प्रागवाड वंश संभवः । रूपसी जनकोमाता लीलादेव्यभवद्वरा ॥१६॥ संसारासारती ज्ञात्वा वैराग्यरङ्ग वासितः । लघु वयसि चारित्रं सूरि पाल्लिलौ सकः ॥२०॥ अस्य महिमराजाख्य-समयराज वाचकौ । प्रतिभाशालिनो विद्यागुरु बभूवतुः पुनः ।।२१।। सम्वन्नन्द युगाङ्गन्दु-वर्षे लाभपुरे वरे । राजसंसदि येनाष्टलक्षीरश्राविधीमता ।।२२।। पुनःफाल्गुन शुक्लस्य द्वितीयायांशुभेक्षणे। वाचकाख्य पदंयस्मै श्रीचन्द्रसूरिणार्पितम् ॥२३॥ विबोध्य सिन्धुदेशेसौ मखनूमाख्य शेखकम् । पंचनदीजलोत्पन्न-जन्तून्गाः समर क्षयत् ॥२४॥ जेसलमेरु दुर्गेश भीमजी रावलं पुनः । समुपदिश्य मीणेभ्यः सांडान जीवान् ररक्षयः ।।२।। विबोध्य मेड़तामण्डोवर भूमिपती पुनः। जिनशासन शोभा यो वर्द्धयामास चा तुलां ॥२६।। चन्द्राश्वरस चन्द्राब्दे लवेराख्य पुरे पुनः । उपाध्याय पदंप्राप्तो यो जिनसिंहसूरितः ॥२६।। नग गजाङ्ग चन्द्राब्दाद्यावद्वर्ष द्वयं पुनः। दुष्काल पतनात्साधू शिथीलत्वं समागतम् ।।२८।। शिथीलत्वं परित्यज्येलांकाङ्ग चंद्रवत्सरे । यो विधाय क्रियोद्धारं संविज्ञपथमाश्रितः ॥२६॥
१०],
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org