________________
महोपाध्याय समयसुन्दर
(३४)
प्रसिद्धि भी अत्यधिक फैली हुई थी। इसके सम्बन्ध में कवि स्वयं उल्लेख करता है:
"बोला थोडुबइठा रहह रे, वाचई सूत्र सिद्धान्त। राति उमा काउसग्ग करइ रे, ध्यान धरई एकांत माथा"
[कुसुमाञ्जलि पृ०४१३ ] "श्रीमज्जेसलमेरुदुर्गनगरे श्रीविक्रमे गुजरे, थट्टायां भटनेर-मेदिनीतटे, श्रीमेदपाटे स्फुटम् । श्रीजाबालपुरे च योधनगरे श्रीनागपुर्या पुनः, श्रीमल्लाभपुरे च वीरमपुरे, श्रीसत्यपुर्यामपि ।। मूलत्राणपुरे मरोट्टनगरे देराउरे पुग्गले, श्रीउच्चे किरहोर-सिद्धनगरे धींगोटके संबले। श्रीलाहोरपुरे महाजन-रिणी-श्रीआगराख्ये पुरे, सांगानेरपुरे सुपर्वसरसि श्रीमालपुर्या पुनः ।२। श्रीमत्पत्तननाम्नि राजनगरे श्रीस्तम्भतीर्थे तथा, द्वीपश्रीभृगुकच्छ-वृद्धनगरे सौराष्ट्र के सर्वतः । श्रीवाराणपुरे च राधनपुरे श्रीगुर्जरे मालवे,
............॥३॥ सर्वत्रप्रसरी सरोति सततं सौभाग्यामाबाल्यतः, वैराग्यं विशदा मतिः सुभगता भाग्याधिकत्वं भृशम्। नैपुण्यं च कृतज्ञता सुजनता येषां यशोवादता, सूरिश्रीजिनसागरा विजयिनो भूयासुरेते चिरम् ।४।
[ कुसुमाञ्जलि पृ० ४०७]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org