SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय समयसुन्दर (३४) प्रसिद्धि भी अत्यधिक फैली हुई थी। इसके सम्बन्ध में कवि स्वयं उल्लेख करता है: "बोला थोडुबइठा रहह रे, वाचई सूत्र सिद्धान्त। राति उमा काउसग्ग करइ रे, ध्यान धरई एकांत माथा" [कुसुमाञ्जलि पृ०४१३ ] "श्रीमज्जेसलमेरुदुर्गनगरे श्रीविक्रमे गुजरे, थट्टायां भटनेर-मेदिनीतटे, श्रीमेदपाटे स्फुटम् । श्रीजाबालपुरे च योधनगरे श्रीनागपुर्या पुनः, श्रीमल्लाभपुरे च वीरमपुरे, श्रीसत्यपुर्यामपि ।। मूलत्राणपुरे मरोट्टनगरे देराउरे पुग्गले, श्रीउच्चे किरहोर-सिद्धनगरे धींगोटके संबले। श्रीलाहोरपुरे महाजन-रिणी-श्रीआगराख्ये पुरे, सांगानेरपुरे सुपर्वसरसि श्रीमालपुर्या पुनः ।२। श्रीमत्पत्तननाम्नि राजनगरे श्रीस्तम्भतीर्थे तथा, द्वीपश्रीभृगुकच्छ-वृद्धनगरे सौराष्ट्र के सर्वतः । श्रीवाराणपुरे च राधनपुरे श्रीगुर्जरे मालवे, ............॥३॥ सर्वत्रप्रसरी सरोति सततं सौभाग्यामाबाल्यतः, वैराग्यं विशदा मतिः सुभगता भाग्याधिकत्वं भृशम्। नैपुण्यं च कृतज्ञता सुजनता येषां यशोवादता, सूरिश्रीजिनसागरा विजयिनो भूयासुरेते चिरम् ।४। [ कुसुमाञ्जलि पृ० ४०७] Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy