SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ सत्यासीया दुष्काल वर्णन (५१५) भिक्षुभयात् कपाटे जटिते व्यवहारिभिभृशं बहुभिः । पुरुषैर्माने मुक्त सीदति सति साधुवर्गेऽपि । २ । जाते च पंचरजतेर्धान्यमणे सकलवस्तुनि महये । परदेशगते लोके मुक्त्वा पितृमातृबन्धुजनान् । ३ । हाहाकारे जाते मारिकृतानेकलोकसंहारे। केनाप्यदृष्टपूर्वे निशि कोलिकलुठिते नगरे । ४ । तस्मिन् समयेऽस्माभिः केनापि च हेतुना च तिष्ठद्भिः। श्रीसमयसुंदरोपाध्यायलिखिता च प्रतिरेषा । ५। मुनिमेघविजयशिष्यो गुरुभक्तो नित्यपार्श्ववर्ती च । तस्मै पाठनपूर्वं दत्ता प्रतिरेषा पठतु मुदा । ६ । प्रस्तावोचितमेतत्त श्लोकपटकं मया कृतम् । वाचनीयं विनोदेन गुणग्राहिविदांवरैः । ७ । प्रस्ताव सवैया छत्तीसी परमेसर परमेसर सहु कहइ, पणि परमेसर दीठउ किणइ; तेहनइ आघउ तेडि पूछि जइ, परमेसर दोठउ हुयइ जिणइ । अलख अगोचर लख्यउ न जायइ, निराकार निरजन पण 'समयसन्दर' कहइ जे जोगीसर, परमेसर दीठउछइ तिणई । १। के कहई कृष्ण के कहइ ईसर, के कहई ब्रह्मा किया जिण वेद; के कहई अल्ला सहज कहइ के, परमेसर जू दे बहू भेद । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy