SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ जिनचद्रसूरि कपाटलौहशृंखलाष्टकम् ( ३५७ ) पा पठयमानं मुनिभिः प्रकामं श्रीपार्थ नाम-प्रगुण-प्रकामम्। श्रुत्वा स्वनाथोत्र ततः समोगात् .. सेवाकृतेहिः किल शृङ्खलाच्छलात् ।।३।। वर्यसंयमसुन्दर्याः, केशपाशः किमद्भुतः। ... वराङ्गस्थितिराभाति, शृङ्खला श्यामलद्यु तिः ॥ ४ ॥ कपाटे कृष्णवल्लीव, शृङ्खला शुशुभेतराम् । स्थापितेयं महामोह-नागनाशाय नित्यशः ॥ ५॥ पापपाश चरातङ्क-रक्षार्थ साधुमन्दिरे। ... ध्रुवं धर्म मरुद्धेनोरियं बन्धनशृङ्खला ॥६॥ महामोहमृगादीनां, पाशपाताय मण्डिता । शृङ्खलापाश लेखेव, धर्म शब्दातिघोषणात् ॥ ७॥ सर्वतः छेद्यभेद्यादि-भीत्यैषा लोहशृङ्खला । धर्मस्थानस्थ साधूनां, शरणं समुपागता ।। ८॥ . . इति कपाट लौह श्रृंखलाष्टकं सम्पूर्णम् ।। यु० जिनचन्द सूरि गीतम् आर्या ३ पणमिय पासजिणंद, साणंदं सयललोयणाणंदं । श्रीजिणचंदमुणिदं थुणामि भो भविय भावेण ॥१॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy