________________
जिनचद्रसूरि कपाटलौहशृंखलाष्टकम् ( ३५७ )
पा पठयमानं मुनिभिः प्रकामं श्रीपार्थ नाम-प्रगुण-प्रकामम्। श्रुत्वा स्वनाथोत्र ततः समोगात् ..
सेवाकृतेहिः किल शृङ्खलाच्छलात् ।।३।। वर्यसंयमसुन्दर्याः, केशपाशः किमद्भुतः। ... वराङ्गस्थितिराभाति, शृङ्खला श्यामलद्यु तिः ॥ ४ ॥ कपाटे कृष्णवल्लीव, शृङ्खला शुशुभेतराम् । स्थापितेयं महामोह-नागनाशाय नित्यशः ॥ ५॥ पापपाश चरातङ्क-रक्षार्थ साधुमन्दिरे। ... ध्रुवं धर्म मरुद्धेनोरियं बन्धनशृङ्खला ॥६॥ महामोहमृगादीनां, पाशपाताय मण्डिता । शृङ्खलापाश लेखेव, धर्म शब्दातिघोषणात् ॥ ७॥ सर्वतः छेद्यभेद्यादि-भीत्यैषा लोहशृङ्खला । धर्मस्थानस्थ साधूनां, शरणं समुपागता ।। ८॥ . . इति कपाट लौह श्रृंखलाष्टकं सम्पूर्णम् ।। यु० जिनचन्द सूरि गीतम्
आर्या ३ पणमिय पासजिणंद, साणंदं सयललोयणाणंदं । श्रीजिणचंदमुणिदं थुणामि भो भविय भावेण ॥१॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org