SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ( ३५०) समयसुन्दरकृतिकुसुमाञ्जलि कति न सन्ति कियद्वरदायिनो, भुवि भवात सुगुरुर्मयकाश्रितः। सुरमणियदि हस्तगतो भवेत् , किंमपरै किल काचकपद कैः ।२। कठिनकष्टसमाकुलवर्त्मने, प्रवरसौख्यसमन्वितसझने । मम हृदि स्मरणं तव सर्वदा, भवतु नाम जपस्तु मुदाप्तये ॥३॥ विकटसङ्कटकोटिषु कल्पिता, तनुभृतां विषमा नियमा समा। सुगुरुराज तवेप्सित दर्शना-दनुभवन्ति मनोरथपूर्णता ।४| नृपसभासु यशो बहुमानता, विवदमानजने जयवादताम् । सुपरिवार-सुशिष्य-परम्परा--स्तव गुरो सुदृशस्फुरतेतराम् ।। न खलु राजभयं न रणाद्भयं, न खलु रोगभयं न विपद्भयम् । न खलु बन्दिभयं न रिपोर्भयं, भवतु भक्तिभृतां तव भूस्पृशाम् ।६। अपर-पूर्व-सुदक्षिण-मण्डले, मरुषु मालवसन्धिषु जङ्गले । मगध-माधुमतेष्वपि गूर्जरे, प्रति पुरे महिमा तव गीयते ।। मम मनोरथकल्पलता मतां, कुशलसरिगुरो फलिताऽधुनाम् । प्रबलभाग्यबलेन मया रयात् , यदमतं ददृशे तव दर्शनम् ।। शशधरस्मरबाणरसक्षिति (१६५१), . प्रमितविक्रमभूपतिसंवति । समयसुन्दरभक्तिनमस्कृति, कुशलसूरिगुरोर्भवताच्छ्रिये ॥६॥ दादा श्री जिनकुशलसरि गीतम् आयौ आयो जी समरंता दादौ आयो । संकट देख सेवक के सदगुरु, देराउर तें धायो जी ॥स.॥१॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy