SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ( १८६ ) समयसुन्दरकृतिक सुमाञ्जलि ते सच्चे संजाया, लक्खा अठार सहस चौवीसं 1 हग सय वीसा मिच्छा, दुक्कड़या इरियपडिक्कमणे | ३ | इय परमत्थो एसो, परूवियं जेण भविय बोहत्थं । पणमामि समयसुंदर, पणयंतं पास जिणचंद |४| इति इरियापथिकीमिथ्यादुः कृतविचारगर्भित श्री पार्श्वनाथल घुस्तवनम् श्री जेसलमेरु संघाभ्यर्थनयाकृतं सम्पूर्णम् ॥ XXXX श्री पार्श्वनाथ लघु स्तवनम् प्रकृत्यापि विना नाथ, विग्रहं दूरतस्त्यजन् । केवल प्रत्यये नैव, सिद्धिं साधितवान् भवान् ॥ १ ॥ निर्जितो वारिवाहोऽर्हन्, गम्भीरध्वनिना त्वया । वहत्यद्यापि पानीयं प्रतिसद्मा सितानन ||२|| तव मित्र वदादेश, तथा शत्रु - रिवागमः । समीहित-कृते रोति, संहृते शब्द - वारिधे ||२|| नित्यं प्रकृति-मत्त्वेऽपि, नाना - विग्रह - वर्त्तिनि । भव्ये व्यभिचारित्वात्सर्व- सिद्धि-करं कथम् ||४|| निर्दयं दलयामास शक्त्या सवर - मङ्गजं । तद्भवं तं कथं नाथ, कृपालु कथयाम्यहम् ॥ ५॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy