SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ११. अशोक के अभिलेख गिरनार शिला प्रथम अभिलेख १. इयं धमलिपी देवानं प्रियेन २. प्रियदसिना राजा लेखापिता [१] इध न कि ३. चि जीवं आरभित्पा प्रजूहितव्यं [२] ४. न च समाजो कतव्यो [३] बहुकं हि दोसं ५. समाजम्हि पसति देवानंप्रियो प्रियद्रसि राजा [४] ६. अस्ति पि तु एकचा समाजा साधुमता देवानं७. प्रियस प्रियदसिनो राज्ञो [५] पूरा महानसम्हि ८. देवानं प्रियस प्रियदसिनो रामो अनुदिवसं ब९. हनि प्राणसतसहस्रानि आरभिसु सूपाथाय [६] १०. से अज यदा अयं धमलिपी लिखिता ती एव प्रा११. णा आरभरे सूपाथाय द्वो मोरा एको मगो सो पि १२. मगो न ध्रुवो [७] एते पि त्री प्राणा पछा न आरभिसरे [८] द्वितीय अभिलेख १. सर्वत विजितम्हि देवानंप्रियस प्रियदसिनो राम्रो २. एवमपि प्रचंतेसु यथा चोडा पाडा सतियपुत केतलपुतो आ तंब ३. पंणी अंतियोको योनराजा ये वा पि तस अंतियकस सामीपं ४. राजानो सर्वत्र देवानं प्रियस प्रियदसिनो राजो द्वे चिकीछ कता ५. मनुसचिकीछा च पसुचिकीछा च [१] ओसुढानि च यानि मनुसोपगानि च ६. पसोपगानि च यत यत नास्ति सर्वत्रा हारापितानि च रोपा पितानि च [२] ७. मूलानि च फलानि च यत यत्र नास्ति सर्वत हारापितानि रोपापितानि च [३] का० राजबली पाण्डेय, जबलपुर विश्वविद्यालय, जबलपुर । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003808
Book TitlePrakrit Bharti
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1991
Total Pages268
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy