SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्राकृत भारती सुहनिमित्तं जणयाओ कारियं तं निरउव्व दुहहे उयं जायं । ता न छुट्टिज्जई अवेइयस्स दुट्ठकम्मुणो, अवरो उण निमित्तमित्तमेव होई ।' जओ सव्वो पुव्वकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य. निमित्तमित्तं परो होइ ॥२॥ यस्माच्च येन च यथा च यदा च यच्च, यावच्च यत्र च शुभाशुभमात्मकर्म । तस्माच्च तेन च तथा च तदा च तच्च, तावच्च तत्र च कृतान्तवशादुपैति ।।३।। [५] एवं सा अमणदुम्मणा गोसे गावीओ चारिऊण मज्झण्हे अरसविरसं सीयलं लुक्ख मक्खियासयसंकुलं भुत्तुद्धरियं भोयणं भुजइ एवं दुक्खमणुहवंतीए तीए बारसवरिसा वइक्कता। [ ६ ] अन्नमि दिणे मज्झण्हे सुरहीसु चरंतीसु गिम्हे उण्हकरतावियाए रुक्खाभावाओ पाओ च्छायावज्जिए सतिणप्पएसे सुवंतीए तीए समीवे एगो भुयंगो आगओ जो उण अइरत्तच्छो संचालियजीहजामलो कालो । उक्कडफुकारारव भयजणओ सव्वपाणीणं ॥४॥ [७] सो य नागकुमाराहिट्ठियतणु माणुसभासाए सुललियपयाए तं जग्गवेइ, तप्पुरओ एवं भणए य भयभीओ तुह पासं, समागओ वच्छि ! मज्झ पुट्ठीए । जं एए गारुडिया लग्गा बंधिय गहिस्संति ।।५।। ता नियए उच्छंगे सुइरं ठाविएवि पवरवत्थेणं । मह रक्खेसु इहत्थे खणमवि तं मा विलंबेसु ॥६॥ नागकुमाराहिट्ठिय-काओ गारुडियमंतदेवीणं। न खमो आणाभंगं काउं तो रक्ख मं पुत्ति ! ॥७॥ भयभंति मुत्तूणं वच्छे ! सम्म कुणेसु मह वयणं । ततो सावि दयालू तं नागं ठवइ उच्छंगे ॥८॥ [८] तओ तंमि चेव समए करठवियओसहिवलया तप्पिट्ठओ चेव तुरिय-तुरियं समागया गारुडिया, तेहि पि सा माहणतणया पुठ्ठा, 'बाले ! एयंमि पहे कोवि गच्छंतो दिट्ठो गरिठ्ठो नागो ?' तओ सावि पडिभणइ'भो नरिंदा ! किं में पुच्छेह ? जं अहमित्थ वत्थछाइयगत्ता सुत्ता अहेसि ।' Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003808
Book TitlePrakrit Bharti
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1991
Total Pages268
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy