________________
कुमरीए वृत्तं- 'हद्धि ! परिस्संत म्हि इमिणा सयंवरमंडवसंचरणेग, ता किच्चिरं प्रज्ज वि भद्दा जंपिस्सइ ।' चितियं च भद्दाए- 'एसो वि न मे मणमाणंदइ ति कहियं कुमरीए । ता अग्गो गच्छामि' त्ति तहेव काउं जंपिउपवत्ता भद्दा
'एसो नलो कुमारो निसहसुनो जस्स पिच्छिउ रूनं ।
मन्नइ सहस्सनयणो नयणसहस्सं धुवं सहलं ।।1।।
चिंतियं विम्हियमणाए दमयंतीए- 'अहो ! सयलरूवनंतपच्चाएसो अंगन्निवेसो, अहो ! असामन्नं लावण्णं, अहो ! उदग्गं सोहग्गं, प्रहो ! महरिमनिवासो विलासो । ता हियय, इमं पई पडिवज्जिऊरण पावेसु परमपरिप्रोसं' ति । तो खित्ता नलस्स कंठकंदले वरमाला । 'अहो ! सुवरियं, सुवरियं' ति समुट्टिो जरणकलयलो।'
अभ्यास
1. शब्दार्थ :
निरुपम = अनुपम सरह = सिंह सियपक्ख = शुक्लपक्ष नग्न = जानना . पवर = श्रेष्ठ तुसार = ठंड
चाय = त्याग तरणि = सूर्य बुडी = वृद्धी हक्कार = बुलाना महिनाह = राजा पर = प्रचुर
नंदरण = पुत्र दमिय = शान्त परिस = प्रकर्ष पाइक्क = पैदल सैनिक मह = चाहना साय = पिता
• कुमारपालप्रतिबोध, बड़ोदा, 1920, पृ. 47-50 ।
90
प्राकृत गद्य-सोपान
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org