SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४३२ सन्मतितर्कप्रकरण ५ • सन्मतिटीकागतान्यवतरणानि । यमा विवादमा यथा यथा पूर्व कृतस्य कर्मणः फलं निधानस्थमिवारतिहते। | यदि चाविशमानोऽपि मेदो बुद्धिप्रकल्पितः । तथा तथा तत्प्रतिपादनोद्यता प्रदीपहले मतिः प्रवर्तते ॥ | साध्यसाधनधर्मादेर्व्यवहाराय कल्पते ॥ पृ. ७0 (6) | [लो. वा. निरा• 'लो.११ .५६४ (१.) यथा लोकप्रसिदच लक्षणैरनुगम्यते । यदि प्रतीविन्यथा न स्यात् स कोमेत, हा च पक्षधर्मसक्ष्यं हि लक्षणेनेतदपूर्व न प्रसाम्यते ॥ सम्बन्धवचनमात्रात प्रतिज्ञापनमन्तरेणापि प्रतीतिरिति कस्त. पृ.५७. स्योपयोगः। [धर्मतिः पृ. ५७ यथा विशुद्धमाकाशं तिमिरोपहतो जनः । यदि विरुद्धधर्माध्यासः पदार्थाना मेदको न स्यात् तदा:सहीणमिन मात्राभिवित्राभिाभिमन्यते ॥ न्यस्य तदरुस्याभागद् विश्वमेक स्यात् । 2.३८३(२) ] . १.२ यथा धमासाशुन्यादीनां स्वत एव अशुचिलम् अन्येषां र यदि शन्दस्यापोहोऽभिधेयोऽस्तदाऽभिधेयाव्यतिरेणास्य भावाना तद्योगात् तत् तथेहापि तादाम्यात् विशेषु सत सार्थो रक्तव्या, अब स एव स्वार्थस्तथापि याइतमेतत् एन न्यावृत्तपत्ययहेतुत्वम् परमाण्वादिषु तु तद्योगात् । किए, अन्य पदार्थापोहं दि खार्थे कुर्वती भुतिरभिघत इत्युच्यते अतदात्मकेष्वपि अन्य निमित्त प्रत्ययो भवत्येव यथा प्रपात इति, अत्य हि वाक्यस्यायमस्तदानी भवत्यभिदधानाभिधत पटादिपु न पुनः पटादिभ्यः प्रदीपे एवं विशेषेभ्य एव अण्वादो इति। [न्या यबा. भ. २ आ• २ स.६. बिपिटप्रत्ययः न भवादिभ्य इत्यादिकम् । पृ. १३. पं. २२-पृ० ३३१५.३] पृ.२० (,२) [ ]. ६५५ (३) पचासतमेवातोऽसहीणार्याभिधायिनः । यदि शन्दान् पश्यसि तदा 'आनन्त्यात्' इत्यस्य बस्तुध. शन्दा विवेकतो वृत्ताः पर्याया न भवन्ति नः॥ मलाद् व्यधिकरणो हेतुः, अथ मेदा एच पक्षीकिषन्ते तदा नान्वयी न व्यतिरेकी दृष्टान्तोऽस्तीत्यहेतुरानन्यम् ।। [तरव. का. १.10] पृ. २.१ (२,३,४) [न्या-बा.म. २ आ. २ . ( पृ. ३ .. यथैधासि समिद्धोऽमिभस्मसार रुते क्षणात् । पृ.१७५ (८,९) ज्ञानाग्निः सर्वसमर्माणि भस्मसात्कुरुते तथा ॥ यदि पभिः प्रमाणः स्यात् सर्वशः। [भग• गी• अ. ४ श्लो, ३७] पृ. १५. [लो. वा. पू. ३लो . "] पृ. ५० यथव प्रथमं ज्ञानं तत्संवादमपेक्षते।। सवादेनापि संवादः पुनग्यस्तथैव हि ॥ यदि पभिः प्रमाणः स्यात् सर्वज्ञः केन वार्यते।। [श्लो• वा० पु. ल. 01. [तत्त्वसे० का २८५४ ] पृ. ६ (५) ययैवोत्पद्यमानोऽयं न स.ग्वगम्यते ॥ यदि संयोगो नार्यान्तरं भवेत् तदा क्षेत्रमरीजोदकादयो [श्लो. ना० स० ६ श्लो. ८४] पृ. ३५ निर्विशिष्टतात् सर्वदैवारादिकार्य कुर्युः, न चैवम्, तस्मात यदसत्योपाधि सत्यं स दादा । सर्वदा कार्यानारम्भात् क्षेत्रादीन्यहरोत्पत्ती कारणान्तरसापे. पृ. १८.(८२) क्षाणि, यथा मृत्पिडादिसामग्री घटादिकरणे कुलालादिसापेक्षा यो सो क्षेत्रादिभिरपेक्ष्यः स योग इति सिद्धम् । लिम, नसो यदा ज्ञाने प्रमाणं तदा हानादिगुल्य फलम् । संयोगो द्रव्ययोर्विशेषणभावेन प्रतीयमानखात् ततोऽर्यान्तर[१-१-१५० भा०] पृ. ५३. लेन प्रत्यक्षसिद्ध एव । तथादि-कश्चित् केनचित् 'संयुके ये यदाऽपि पूर्व दु.खं नाति राभिलाषस्य दु.खखमानत्वात् बादर' इत्युको ययोरेन व्ययोः संयोगमुपलमते ते एकातनिवईणखभावं सुखम् । दरति न द्रव्यमात्रम् । किश, दूरतरवर्तिनः पुंसः सान्तरेऽपि ] पृ.१५३ (२) बने निरन्तररूपावसायिनी बुद्धिरुदयमासादयति, सेयं मिप्यायदा वा शब्दनाच्यवान व्यसबाह्यता । बुद्धिः मुख्यपदार्थानुभवमन्तरेण न कचिदुपजायते। न पननुतदाऽपोह्येत सामान्य तम्यागेहाय वस्तुता। भूतगोदर्शनत्य गरये 'गोः' इति विभ्रमो भवति । तस्मादवश्य [ श्लो० वा. पो. को. ९५] पृ. १९४ (१) संयोगो मुख्योऽभ्युपगन्तव्यः । तथा, 'न चैत्रः कुण्डली' इत्य. यदा खतः प्रमाणले तदाऽन्यन ग्यते । नेन प्रतिषेधनाक्येन न कुण्डलं प्रतिविभ्यते, नापि त्रः, निवर्तते हि सिघ्यावं दोषाज्ञानादयत्नतः ॥ तयोरम्या देशादी सत्त्वात् । तसाचैत्रस्य कुण्डलपयोगः [ श्लो. बा. सू. २ श्लो• ५२ ] पृ. १८ प्रतिविध्यते । तथा, 'चैत्रः कुण्डली' इत्यनेनापि विविवाक्येन यदि गौरित्ययं दः समर्थोऽन्यनिवर्तने । न क्षेत्रकुण्डलयोरन्यतरविधानम्, तयोः सिद्धलाद, पारिशेजनको गवि गोयुदेमंग्यतामपरो पनिः॥ प्यात् संयोगविधानम् । तस्मादस्त्येव संयोगः। [भामहरालंक परि. मो. 10] पृ. १८(1) [न्यायबा• पृ. ] पृ. ४ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy