________________
परिशिष्ट १-व्याख्यायामन्यग्रन्थोद्धतसाक्षिपाठांश-अकारादिक्रमः
पृष्ठ उद्धरणांश: ग्रन्थसंकेत | पृष्ठ उद्धरणांश: ग्रन्थसंकेत ४२९ अग्नेरूद्धज्वलनम् (वैशे० ५-२-१३) ८५ एवं परीक्षकज्ञान ( त० सं०-२८७० ) ३९४ अचेतनः कथं भावः (
१२ एवं परोक्तसम्बन्ध ( १३६ अतीतानागतौ कालो (
| ११९ एकमेवेदं संविद्रूपं । ८५ अथान्यदप्रयत्नेन ( त० सं० २८६८ ) १५८ एक एव हि० ( अ०बि०3० १२-१५) २८५ अनुमानमप्रमाणम् (
२०१ एकेन तु प्रमाणेन ( श्लो० वा० २-१११ ) १९२ अपाणिपादो जवनो० (श्वेता० ३-१९) २५९ एको भावस्तत्त्वतो (
) १४ अयमेव भेदो भेदहेतुर्वा (
| ३८० एगे आया ( स्थानांग १-१) २९६ अर्थस्याऽसम्भवेऽभावात (
२६ कस्यचित्तु यदीष्येत ( श्लो० वा० २-७६ ) ४९ असंस्कार्यतया पुंभिः (प्र०वा०२/२३१) । ९२ कार्यकारणभावादि (
) १९४ अविनाभाविता चात्र (श्लो०वा०५-अर्था०३०) २३४/२३८ कार्य धूमो हुतभूजः (प्र.वा. ३ ३४) २८७ अवस्था-देश-कालानाम् (वाक्य० १-३२) २१८ कल्पनीयास्तु सर्वज्ञा (श्लो॰वा० २-५३५) २८७ अविनाभावसम्बन्धस्य ।
) | ३१० कार्य-कारणभावाद्वा ( प्र० वा० ३-३१ ) ३१० अश्यंभावनियमः (प्र० वा० ३-३२) ४०५ क्रीडा हि रतिमविन्दताम् । ३३२ अप्रत्यक्षोपलम्भस्य
(न्या० वा० ४-१-२१) ४४०/५०५ अर्थवत् प्रमाणम् ( वा० भाष्य ) |४६५ कार्यत्वान्यत्वलेशेन (
) ५६८ अप्राप्यकारित्वे चक्षुषः ।
|५३० क्लेश कर्म-विपाका. ( यो० द० १-२४ ) ५७१ अदृष्टमेवायस्कान्तेना० (
१०२ गत्वा गत्वा तु ( श्लो० वा० ५ अर्था० ३८) ५९१ अनेकपरमाणू पादान० (
) | १०० गृहीत्वा वस्तु-( श्लो० वा० ५ अ० २७ ) ५६३ अवयवेषु क्रिया (
२८७ गोमानित्येव मयैन ( प्र० वा० ३-२५) ५९७ अभ्यासात् पक्वविज्ञानः (
३६० गामहं ज्ञातवान पूर्व० (श्लोवा०५-१२२) २०६ अग्निस्वभावः शक्रस्य ।
४३१ गोत्वसम्बन्धात् (न्या वा० २-२-६५) ३४ आशंकेत हि यो मोहात् (द्र०त०सं०-२८७१) | ५६६ गुणे भावात् गुणत्व० (वशे० १-२-१-१४) ३७९ आम्नायस्य क्रियार्थत्वात् (जैमि० १-२-१) | ४२ गुणेभ्यो दोषाणाम० (द्र० श्लो० वा० २-६५) ५९९ आनन्दं ब्रह्मणो रूपं (
३५ चोदनाजनिता बुद्धिः (श्लो० वा० २-१८४) २३० इदानींतनमस्तित्वं (श्लो०वा० ४-२३४) १७९ चोदनैव च भूतं भवन्तम् (मीमां. शाब. सू. २) ३२१ इन्द्रियाणां सत्सम्प्रयोगे (जैमि० १-१-४) | १५५ जातिभेदश्च तेनैव ( श्लो० वा० ६-८० ) ४८१ इन्द्रियार्थसंनिकष
द०१-१-४ | २५८ जे एग जाणइ (आचाराग१-३-४-१२२) १२८ उदघाविव सर्व० (द्वात्रि० ४-१५) २० जातेऽपि यदि विज्ञाने (श्लो० वा० २-४९) २४५ उत्पादव्य यध्रौव्ययुक्त सत् (त००५-२६) | २० तत्र ज्ञानान्तरोत्पाद (श्लो० वा० २-५०) ४०२ उत्तमः पुरुषस्त्वन्यः ( गीता-१५-१६) । २० तस्यापि कारणशुद्ध ( श्लो० वा० २-५१) ३३ एवं त्रि-चतुरज्ञान० ( श्लो०वा० २-६१) | ४४ तेन जन्मैव विषये ( श्लो० वा० ४-५६ )
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org