________________
गाहा-५०
-
।
-
-
-
-
-
-
-
-
[५०] पाणस्सासंवरणे भूमि-ति गापेहणे य निव्विगई
सव्वस्सासंवरणे अगहन-भंगे य पुरिमड्ढं ।। [५१] एयं चिय सामन्नं तवपडिमा ऽभिग्गहाइयाणं पि
निव्वीयगाइ पक्खिय- पुरिसाइ-विभागओ नेयं ।। फिडिए सयमुस्सारिय-भग्गे वेगाइ वंदणुस्सग्गे निव्वीइय-पुरिमेगासणाइ सव्वेसु चायामं ।। अकएसु य पुरिमासन-आयामं सव्वसो चउत्थं तु
पुव्वमपेहिय-थंडिल-निसि-वोसिरणे दिया सुवणे ।। [५४] कोहे बहुदेवसिए आसव- कक्कोलगाइएसुं च
लसुणाइस् परिमड्ढं तन्नाई-बन्ध-म्यणे य ।। अझुसिर-तणेसु निव्वीइयं तु सेस-पणएसु पुरिमड्ढं अप्पडिलेहिय-पणए आसणयं तस-वहे जं च ।। ठवणमनापुच्छाए निव्विसओ विरिय-गृहणाए य
जीएणेक्कासणयं सेसय-मायासु खमणं तु || [५७] दप्पेणं पंचिंदिय-वोरमणे संकिलिट्ठ-कम्मे य
दीहऽद्धानासेवी गिलाण-कप्पावसाणे य ।। सव्वोवहि-कप्पम्मि य पुरिमत्ता पेहणे य चरिमाए
चाउम्मासे वरिसे य सोहणं पंच-कल्लाणं ।। [५९] छेयाइमसद्दहओ मिउणो परियाय-गव्वियस्स वि य
छेयाईए वि तवो जीएण गणाहिवइणो य ।। [६०] जं जं न भणियमिहई तस्सावत्तीए दान-संखेवं
भिन्नाइया य वोच्छं छम्मासंताय जीएणं ।। [६१] भिन्नो अविसिट्ठो च्चिय मासो चउरो य छच्च लह-गरुया
निव्विय गाई अङ्कम-भत्तंतं दानमेएसिं ।। [६२] इय सव्वावत्तीओ तवसो नाउं जह-कम्म समए जीएण देज्ज निव्वीइगाइ-दानं जहाभिहियं ।।
सव्वं चिय पायं सामन्नओ विनिद्दिद्वं दानं विभागओ पुण दव्वाइ-विसेसियं जाण ।। [६४] दव्वं खेत्तं कालं भावं पुरिस-पडिसेवणाओ य
नाउमियं चिय देज्जा तम्मत्तं हीनमहियं वा ।। [६५] आहाराई दव्वं बलियं सुलहं च नाउमहियं पि
देज्जा हि दुब्बलं दुल्लहं च नाऊण हीनं पि ।। [६६] लुक्खं सीयल-साहारणं च खेत्तमहियं पि सीयम्मि
लुक्खम्मि हीनतरयं एवं काले वि तिविहम्मि ||
-
-
-
-
-
-
-
-
[दीपरत्नसागर संशोधितः]
[5]
[३८/१-जीयकप्पो ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org