________________
अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी एवं जलयरतिरिक्खजोणियनपुंसग-चउप्पदथलयर-उरगपरि-सप्पभुयगपरिसप्प-खहयरतिरिक्खजोणियनपुंसगस्स सव्वेसिं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी मणुस्सनपुंसगस्स णं भंते केवतियं कालं ठिती पन्नत्ता गोयमा खेत्तं पडुच्च जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडी धम्मचरणं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुव्वकोडी कम्मभूमगभरहेरवयपुव्वविदेह-अवर-विदेहमणुस्सनपुंसगस्सवि तहेव अकम्मभूमग-मणुस्सनपुंसगस्स जम्मणं पडुच्च जहण्णेणं अंतोमुत्तं उक्कोसेणं अंतोमुहत्तं साहरणं पडुच्च जहण्णेणं अंतोमुहत्तं उक्कोसेणं देसूणा पुव्वकोडी एवं जाव अंतरदीगाणं नपुंसए णं भंते नपुंसएत्ति कालतो केवच्चिरं होइ गोयमा जहण्णेणं एक्कं समयं उक्कोसणं वणस्सडकालो ।
नेरइयनपुंसए णं भंते नेरइयनपुंसएत्ति कालतो केवच्चिरं होइ गोयमा जहण्णेणं दस वासस-हस्साइं उक्कोसेणं तेत्तीसं सागरोवमाइं एवं पुढवीए ठिती भाणियव्वा तिरिक्खजोणियनपुंसए णं भंते तिरिक्खजोणियनपुंसएत्ति कालतो केवच्चिरं होइ गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं वणस्सतिकालो एवं एगिंदियनपुंसगस्स वणस्सतिकाइयस्सवि एवमेव सेसाणं जहण्णेणं अंतोमुहत्तं उक्कोसेणं असंखेज्जं कालं-असंखेज्जाओ उस्सप्पिणि-ओसप्पिणीओ कालतो खेत्तओ असंखेज्जा लोया वेइंदियतेइंदियचउरिंदिय-नपुंसगाणं य जहण्णेणं अंतोमुत्तं उक्कोसेणं संखेज्जं कालं पंचिंदियतिरिक्खजोणियनपुंसए णं भंते पंचिंदि-यतिरिक्खजोणियन-पुंसएत्ति कालतो केवच्चिरं होइ गोयमा जहण्णेणं अंतोमुहत्तं उक्कोसेणं पुव्व-कोडिपुहत्तं एवं जलयरतिरिक्खचउप्पदथलचरउरपरिसप्पभुयपरिसप्पमहोरगाणवि, मणुस्सनपुंसगस्स खेत्तं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडिपुहत्तं धम्मचरणं पडुच्च जहण्णेणं एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी एवं कम्मभूमगभरहेरवयपुव्वविदेहअवरविदेहेसुवि भाणियव्वं अकम्मभूमग-मणुस्सनपुंसए जाव जम्मणं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं मुहुत्तपुहत्तं साहरणं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुव्वकोडी एवं सव्वेसिं जाव अंतरदीवगाणं, नपुंसगस्स णं भंते केवतियं कालं अंतरं होइ गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहत्तं सातिरेग नेरइयनपुंसगस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो रयणप्पभावपुढवीनेरइयन-पुंसगस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो एवं सव्वेसिं जाव अधेसत्तमा, तिरिक्खजोणियनपुंसगस्स जहन्नेणं अंतोमुहत्तं उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं एगिंदियतिरिक्खजोणियनपुंसगस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवासमब्भहियाइं पुढविआउतेउवाऊणं जहण्णेणं अंतोमुहत्तं उक्कोसेणं वणस्सइकालो असंखेज्जा लोया बेइंदियादीणं जाव खहयराणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो मणुस्सनपुंसगस्स खेत्तं पडुच्च पडिवत्ति-२
जहन्नेणं अंतो-मुहुत्तं उक्कोसेणं वणस्सतिकालो धम्मचरणं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं अनंतं कालं जाव अवड्ढपोग्गलपरियट्टदेसूणं एवं कम्मभूमकस्सवि भरतेरवतस्स पुव्वविदेहअवरविदेहेकस्सवि अकम्मभूमकमणुस्सनपुंसगस्स णं भंते केवतियंकालं अंतर होइ गोयमा जम्मणं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो संहरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो एवं जाव अंतरदीवत्ति ।
दीपरत्नसागर संशोधितः]
[20]
[१४-जीवाजीवाभिगम]