________________
सर्व प्राणीश्रो प्रते अजयदान आपे , ते दान सथी श्रेष्ठ गणाय . ॥॥ कस्त्विनानां सहस्रंतु, यो विजेन्यः प्रयचति ॥ एकस्य जीवितं दद्यात्, कलां नाप्यतिषोमशीम् ॥ ए॥
अर्थ-जे माणस ब्राह्मणो प्रते हजारो हाथीपोर्नु दान आपे बे, ते पण शुं हिसाबमां ? केमके, जे माणस एकज प्राणीप्रते जीवितदान आपे , तेनी साथे ते सोलमे हिसे पण नथी. ॥शए॥
ततो नूयस्तरो धर्मः, कश्चिदन्यो न नूतले ॥ प्राणिनां नयनीताना, मजयं यत्प्रदीयते ॥ ३० ॥
अर्थ-माटे हे युधिष्टर !! जयजीत थएला प्राणी ओने जे श्रनयदान श्राप, तेथी वधारे बीजो को पण धर्म या पृथ्वीपर नथी. ॥३०॥
वरमेकस्य सत्वस्य, दद्यादजयदक्षिणाम् ॥ नतु विप्रसहस्रेन्यो, गोसहस्रमलंकृतम् ॥ ३१॥
अर्थ-वली हे युधिष्टर!! एक प्राणी प्रते अजयदाननी दक्षिणा देवी ते श्रेष्ठ , पण हजारोब्राह्मणोप्रते,आजूषणयुक्त हजारो गायो देवी तेश्रेष्ट नथी.३१ अजयं सर्वसत्वेन्यो, यो ददाति दयापरः ॥ तस्य देहवियुक्तस्य, लयं नास्ति कुतस्तनः ॥३२॥
अर्थ-जे माणस सर्व प्राणीयो प्रते, दयामां तत्पर थयो थको अनयदान आपेले, ते माणसने मृत्यु बाद पण कोइ जगोए जय प्राप्त थतो नथी. ॥ ३ ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org