________________
१०७ आखोटक पेटकमापदां कः ।
कौतूहलेनापि करोति धीमान् ॥ ११ ॥ अर्थ-जे शिकारमां, खेचर,जलचर, अने थलचरने हणनारा शिकारीना त्रणे पुरुषार्थो हानि पामे बे, एवा फुःखना समूहसरखा शिकारने क्रीडामात्रथी पण कयो बुझिवान आचरे?(अर्थात् नज आचरे) ११४
हवे चौरिकाप्रक्रम कहे बे. प्रहारो यष्टयाथै स्तदनु शिरसो मुंमनमथो । खरारोपाटोप स्तदनु च जगद्गालिसहनम् ॥ ततः शूलारोहो जवति च ततो मुर्गतिगतिविचार्यंतच्चौर्याचरणचरितं मुंचति न कः॥ ११५॥ अर्थ-जे चोरी करवाथी प्रथम तो लाकमी आदिकथी मार पडे बे,पड़ी मस्तक मुंडाव, पडे, पड़ी गधे डापर बेस पडे बे, पळी जगतनी गालो सहन करवी पडे , पठी शूलिपर चमवु पडे , तथा तेथी बेवटे उर्गतिमां उपजवू पडे बे, एवी रीतना चोरीना आचरणना हवाल विचारिने,तेनो कोण त्याग न करे? ११५
नृणां प्राणा बाह्या यदनघयशो यद्यदमलः । कुलाचारो यच्चानुपममहिमा यच्चगरिमा ॥ कलानां यत्केलिर्यदसमतमा रूपरचना। धनं तद्यैरात्तं निखिलमपि तैः संहृतमिदम् ॥ ११६॥ अर्थ-जे धन माणसोना बाह्य प्राणो, निर्दोष यश बे, निर्मल कुलाचार , अनुपम महिमा बे, मोटा,
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org