________________
१०४ चतुर्थस्तुतिनिर्णयः। च तत्पातः ॥ एष नवमोऽधिकारः एतास्तिस्त्रः स्तुत यो गणधरकतत्वानियमेनोज्यंते आचरणयान्यायपि ॥ तद्यथा नद्यते इत्यादि पासिका नवरं निसिही यत्ति संसारकारणानि निषेधान्नैषेधिकी मोदः । दश मोऽधिकारः ॥ तथा चत्तारीत्यादि एषापि सुगमा न वरं परमहनिध्यिहा परमार्थेन न कल्पनामात्रेण नि ष्ठिता अर्था येषां ते तथा एकादशोऽधिकारः अथै वमादितः प्रारन्य वंदितनावादिजिनः सुधीरुचितमि ति वैयावृत्त्यकराणामपि कायोत्सर्गार्थमिदं पतति वेयावच्चगराणमित्यादि वैयावृत्त्यकराणां गोमुखच केश्वर्यादीनां शांतिकराणां सम्यग्दृष्टिसमाधिकराणां निमित्तं कायोत्सर्ग करोमि अत्र च वंदणवत्तियाए । त्यादि न पश्यते अपितु अन्नबनससीएणमित्यादि ते षामविरतित्वेन देशविरतिन्योप्यधस्तनगुणस्थानव तित्वात तयश्च वैयावृत्त्यकराणामिव । एष हा दशोधिकारः॥ . नाषा ॥ यह नवमा अधिकार पूरा दूधा, यह पूर्वोक्ता सिक्षाणं ॥ १ जो देवाण ॥ २ कोवि० ॥ ३ ये तीन थुईयां गणधरकी करी हुई है इस वा स्ते निश्चें कहनी चाहीयें, और आचरणासें अन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org