________________
॥ जयन्तु वीतरागाः॥ प्रासङ्गिकं निवेदनम् ।
अद्य किलेदं सवृत्तिकं सकलार्हत्स्तोत्रेतिप्रसिद्धाभिख्यं चतुर्विशतिजिननमस्कारस्तवनमुपदीक्रियते विद्वद्वन्दकरकमलेषु । स्तोत्रं ह्येतत् प्रणीतं स्याद्वादविज्ञानघटितमूर्त्तिना कलिकालसर्वज्ञेन भगवता श्रीहेमचन्द्रसरिणा। नह्येतत्स्तोत्रमाचार्येण स्वतन्त्रं सूत्रितं किन्तु त्रिषष्टिशलाकापुरुषचरितमहाकाव्याघमङ्गलत्वेनोपन्यस्तमिदम् । आकृष्टं चैतत् ततः पृथग् विबुधजनैः महाप्रभावमत्यद्भुतप्रतिभासम्पन्नमिति । एतच्चाधिजिगांसूनामतीवोपयोगीति सवृत्तिकं प्रकाश्यतेऽस्माभिः । एषा च वृत्तिस्तपोगच्छाधीशाचार्यपुरन्दरश्रीविजयसेनसूरिशिष्येण श्रीमता कनककुशलेन वैक्रमीये १६५४ मितेऽब्दे निर्मितेति प्रकटमेवावसीयते वृत्तिप्रान्तगतप्रशस्तिपद्यावलोकनेन । एतवृत्तिकारविहिता अन्येऽप्येतदतिरिक्ता दानप्रकाश-ज्ञानपञ्चमीकथा-दीपालिकाकल्प-देवाः प्रभोस्तोत्रवृत्ति-भक्तामरस्तोत्रवृत्ति-चतुर्विशतिजिनस्तोत्रवृत्ति प्रमुखा ग्रन्था उपलभ्यन्ते।
वृत्तिरियमाद्यपिपठिषूणां तत्पिपाठयिषूणां चातीवोपयोगिनी, यतोऽत्र वृत्तिकृता प्रतिश्लोकं तद्गतानि सामासिकपदानि तथा व्युत्पादितानि वर्त्तन्ते यथाऽभ्यस्तसद्यस्कव्याकरणानां नव्यविनेयानां विशेषतः तद्विषयं कौशलमापादयतीति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org