________________
चित्त-समाधि : जैन योग
संकल्प
तिहिं ठाणेहिं समणोवासए महाणिज्जरे महापज्जवसाण भवति, तं जहा१. कया णं अहं अप्पं वा बहुयं वा परिग्गहं परिचइस्सामि ? २. कया णं अहं मुंडे भवित्ता अगाराप्रो अणगारितं पव्वइस्सामि ? ३. कया णं अहं अपच्छिममारणंतियसंलेहणा-झूसणा-झूसिते भत्तपाणपडियाइक्खिते
पामोवगते कालं अणवकंखमाणे विहरिस्सामि ?
एवं समणसा सवयसा सकायसा पागडेमाणे समणोवासए महाणिज्जरे महापज्जव साणे भवति । ३/४६७ प्राश्वास
भारणं वहमाणस्स चत्तारि पासासा पण्णत्ता, तं जहा१. जत्थ णं अंसानो अंसं साहरइ, तत्थवि य से एगे आसासे पण्णत्ते, २. जत्थवि य णं उच्चारं वा पासवणं वा परिट्ठवेति, तत्थवि य से एगे प्रासासे
पण्णत्ते, ३. जत्थवि य णं णागकुमारावासंसि वा सुवण्णकुमारावासंसि वा वासं उवेति,
तत्थवि य से एगे प्रासासे पण्णत्ते ४. जत्यवि य णं आवकहाए चिट्ठति, तत्थवि य से एगे पासासे पण्णत्ते । एवामेव समणोवासगस्स चत्तारि पासासा पण्णत्ता, तं जहा१. जत्थवि य णं सीलव्वत-गुणव्वत-वेरमणं-पच्चक्खाण-पोसहोववासाइं पडिवज्जति,
तत्थवि य से एगे पासासे पण्णत्ते, २. जत्थवि य णं सामाइयं देसावगासियं सम्ममणुपालेइ, तत्थवि य से एगे प्रासासे
पण्णत्ते, ३. जत्थवि य णं चाउद्दसट्ठमुट्ठिपुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेइ,
तत्थवि य से एगे आसासे पण्णत्ते, ४. जत्थवि य णं अपच्छिममारणंतियसलेहणा-झूसणा-झूसिते भत्तपाणपडियाइक्खिते पामोवगते कालमणवकंखमाणे विहरति, तत्थवि य से एगे प्रासासे पण्णत्ते ।
४/३६२ प्रणुव्रत
पंचाणुध्वया पण्णत्ता, तं जहा–थूलाग्रो पाणाइवायाप्रो वेरमणं, थूलामो मुसावयाप्रो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org