SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ठाणं ___ सत्तहिं ठाणेहिं केवली जाणेज्जा, तं जहा–णो पाणे अइवाइत्ता भवति। णो मुसं वइत्ता भवति । णो अदिण्णं श्रादित्ता भवति । णो सद्दफरिसरसरूवगंधे प्रासादेत्ता भवति । णो पूयासक्कारं अणुवू हेत्ता भवति । इमं सावज्जति पण्णवेत्ता णो पडिसेवेत्ता भवति । जहावादी तहाकारी यावि भवति । ७/२६ सत्त ठाणाई छउमत्थे सव्वभावेणं ण याणति ण पासति, तं जहा-धम्मत्थिकायं, अधम्मत्थिकायं, पागासत्थिकायं, जीवं असरीरपडिबद्धं, परमाणुपोग्गलं सइं, गंधं । एयाणि चेव उप्पण्णणाणं दंसणधरे अरहा जिणे केवली सव्वभावेणं जाणति पासति, तं जहा-धम्मत्थिकायं, अधम्मत्थिकायं, आगासत्थिकायं, जीवं असरीरपडिबद्धं, परमाणुपोग्गलं, सई, गंध । ७/७८ दस ठाणाई छउमत्थे सव्वभावेणं ण जाणति ण पामति, तं जहा-धम्मत्थिकायं, अधम्मत्थिकायं, जीवं असरीरपाडिबद्धं, परमाणुपोग्गलं, सई, गंधं, वातं, अयं जिणे भविस्सति वा ण वा भविस्सति, अयं सव्वदुक्खाणमंतं करेस्सति वा ण वा करेस्सति । एताणि चेव उप्पण्णणाणदंसणधरे अरहा जिणे केवली सव्वभावेणं जाणइ पासइ-- धम्मत्थिकायं, अधम्मत्थिकायं, पागासस्थिकायं, जीवं असरीरपडिबद्धं, परमाणुपोग्गलं, सद, गंध, वातं, अयं जिणे भविस्सति वा ण वा भविस्सति, अयं सव्वदुक्खाणमंतं करेस्सति वा ण वा करेस्सति । १०/१०६ छ ठाणाई छउमत्थे सव्वभावेणं ण जाणति ण पासति, तं जहा-धम्मत्थिकायं, अधम्मत्थिकायं, आयासं, जीवमसरीरपडिबद्धं, परमाणुपोग्गलं, सदं । एताणि चेव उप्पण्णणाणदंसणधरे अरहा जिणे केवली ५ सव्वभावेणं जाणति पा सति, तं जहा–धम्म त्थिकायं, अधम्मत्थिकायं, प्रायासं, जीवमसरीरपडिबद्धं, परमाणुपोग्गलं, सई । ६/४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy