________________
ठाणं
४७
स्वाध्याय
पंचविहे सज्झाए पण्णत्ते, त जहा- वायणा, पुच्छणा, परियट्टणा, अणुप्पेहा, धम्मकहा । ५/२२०
__ पंचहिं ठाणेहिं सुत्तं वाएज्जा, तं जहा-संगहट्टयाए, उवग्गहट्टयाए, णिज्जरट्टयाए, सुत्ते वा मे पज्जवयाते भविस्सति, सुत्तस्स वा अवोच्छित्तिणयट्ठयाए । ५/२२३
पंचहि ठाणेहिं सुत्तं सिक्खेज्जा, तं जहा—णाणट्ठयाए, सणट्ठयाए, चरित्तट्टयाए, वुग्गह विमोय णट्टयाए, अहत्थे वा भावे जाणिस्सामीतिकट्ट। ५/२२४
ध्यान
___ चत्तारि झाणा पण्णत्ता, तं जहा- अट्टे झाणे, रोद्दे झाणे, धम्मे झाणे, सुक्के झाणे । ४/६०
४"अट्ट झाणे चउविहे पण्णत्ते, तं जहा१. अमणुण्ण-संपयोग-संपउत्ते, तस्स विप्पयोग-सति-समण्णागते यावि भवति, २. मणुण्ण-संपयोग-संपउत्ते, तस्स अविप्पप्रोग-सति-समण्णागते यावि भवति, ३. आतंक-संपयोग-संपउत्ते, तस्स विप्पभोग-सति समण्णागते यावि भवति, ४. परिजुसित-काम-भोग-संपयोग-संपउत्ते, तस्स अविप्पप्रोग-सति-समण्णागते यावि
भवति । ४/६१
अट्टस्स णं माणस्स चत्तारि लक्खणा पण्णत्ता, तं जहा-कंदणता, सोयणता, तिप्पणता, परिदेवणता । ४/६२
रोद्दे झाणे चउविहे पण्णत्ते, तं जहा–हिंसाणुबंधि, मोसाणुबंधि, तेणाणुबंधि, सारक्खणाणुबंधि ४/६३
रुद्दस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तं जहा—ोसण्णदोसे, बहुदोसे, अण्णाणदोसे, आमरणंतदोसे । ४/६४ ।
__धम्मे झाणे चउन्विहे चउप्पडोयारे पण्णत्ते, तं जहा—प्राणाविजए, अवायविजए, विवागविजए, संटाणविजए । ४/६५
धम्मस्स णं माणस्स चत्तारि लक्खणा पण्णत्ता, तं जहा--प्राणारुई, णिसग्गरुई, सुत्तरुई, प्रोगाढरुई । ४/६६
धम्मस्स णं झाणस्स चत्तारि आलंबणा पण्णता, तं जहा—वायणा, पडिपुच्छणा, परियट्टणा, अणुप्पेहा। ४/६७
धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाप्रो पण्णत्तानो, तं जहा--एगाणुप्पेहा, अणिच्चाणुप्पेहा, असरणाणुप्पेहा संसाराणुप्पेहा । ४/६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org