________________
चित्त-समाधि : जैन योग
पर्युपासना
तहारूवं णं भंते ! समणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जुवायणा ? सवणफला।
से णं भंते ! सवणे किंफले ? णाणफले । से णं भंते ! णाणे किंफले ? विण्णाणफले । से णं भंते ! विण्णाणे किंफले ? पच्चक्खाणफले । से णं भंते ! पच्चक्खाणे किंफले ? संजमफले । से णं भंते ! संजमे किंफले ? अणण्हयफले । से णं भंते ! अणण्हए किंफले ? तवफले । से णं भंते ! तवे किंफले ? वोदाणफले । से णं भंते ! वोदाणे किंफले ? अकिरियफले । सा णं भंते ! अकिरिया किंफला ? णिव्वाणफला । से णं भंते ! णिव्वाणे किंफले? सिद्धिगइगमण-पज्जवसाण-फले समणाउसो !
अभ्युत्थान
अट्टहिं ठाणेहि सम्म४ घडितव्वं जतितव्वं परक्कमितव्वं अस्सि च णं अट्ठ णो पमाएतव्वं भवति
१. असुयाणं धम्माणं सम्मं सुणणत्ताए अब्भुट्ठ तव्वं भवति । २. सुताणं धम्माणं ओगिण्हणयाए उवधारणयाए अब्भुट्ठतव्वं भवति । ३. णवाणं कम्माणं संजमेणमकरणताए अब्भुढे यव्वं भवति । ४. पोराणाणं कम्माणं तवसा विगिचणताए विसोहणताए अब्भुढे तव्वं भवति । ५. असंगिहीत परिजणस्स संगिण्हणताए अब्भुट्ठयव्वं भवति । ६. सेहं पायारगोयरं गाहणताए अब्भुढे यन्वं भवति । ८/१११ ७. गिलाणस्स अगिलाए वेयावच्चकरणताए अब्भुट्ठयव्वं भवति । ८. साहम्मियाणमधिकरणंसि उप्पण्णंसि तत्थ अणिस्सितोवस्सितो अपक्खगाही
मज्झत्थभावभूते कह णु साहम्मिया अप्पसद्दा अप्पझंझा अप्पतुमंतुमा ?
उवसामणताए अब्भुट्ठयव्वं भवति । ८/१११ अनुशासन
चउहिं ठाणेहिं संते गुणे णासेज्जा, तं जहा--कोहेणं, पडिणिवेसेणं, अकयण्णुयाए, मिच्छत्ताभिणिवेसेणं । ४/६२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org