SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ चित्त-समाधि : जैन योग मणा मे सह-फरिस - रस- रूव-गंधाई श्रवहरिसु वा अवहरति वा प्रवहरिस्सति वा, उवहरिसु वा उवहरति वा उवहरिस्सति वा । २८ अहं च णं आयरिय-उवज्झायाणं सम्मं वट्टामि, ममं च णं आयरिय-उवज्झाया मिच्छं विप्पडिवण्णा । १०/७ चहि ठाणेहि माणुष्पत्ती सिता, तं जहा - खेत्तं पडुच्चा, वत्थं पडुच्चा, सरीरं पडुच्चा, उवहिं पडुच्चा । ४ / ८१ ठाणेहिं मायुप्पत्ती सिता, तं जहा -- खेत्तं पडुच्चा, वत्युं पडुच्चा, सरीरं पडुच्चा, उवहिं पडुच्चा । ४/८२ उहि ठाणेहिं लोभुप्पत्ती सिता, तं जहा - खेत्तं पडुच्चा, वत्थं पडुच्चा, सरीरं पडुच्चा, उवहिं पडुच्चा । ४ / ८३ चउब्विहे कोहे पण्णत्ते, तं जहा - प्रणताणुबंधी कोहे, अपच्चक्खाणकसाए कोहे, पच्चक्खाणावरणे कोहे, संजलणे कोहे । ४ / ८४ चउव्विहे माणे पण्णत्ते, तं जहा - प्रणताणुबंधी माणे, प्रपच्चक्खाणकसाए माणे, पच्चक्खाणावरणे माणे, संजलणे माणे । ४ / ८५ चउव्विहा माया पण्णत्ता, तं जहा - प्रणताणुबंधी माया, अपच्चक्खाणकसाया माया, पच्चक्खाणावरणा माया, संजलणा माया | ४ / ८६ चव्विहे लोभे पण्णत्ते, तं जहा - प्रणंताणुबंधी लोभे, प्रपच्चक्खाणकसाए लोभे, पच्चक्खाणावरणे लोभे, संजलणे लोभे । ४ / ८७ उवि कोहे पण्णत्ते, तं जहा - श्राभोगणिव्वत्तिते, प्रणाभोगणिव्वत्तिते, उवसंते, वसंते । ४ / ८८ विहे माणे पण्णत्ते, तं जहा प्रभोगणिव्वत्तिते, प्रणाभोगणिव्वत्तिते, उवसंते, भणुवसंते । ४ / ८६ चउव्विहा माया पण्णत्ता, तं जहा — प्रभोगणिव्वत्तिता, प्रणाभोग णिव्वत्तिता, उवसंता, अणुवसंता । ४ / ६० चव्विहे लोभे पण्णत्ते, तं जहा प्रभोगणिव्वत्तिते, अणाभोगणिव्वत्तिते, उवसंते, वसंते । ४ / १ चत्तारि राईो पण्णत्तात्र, तं जहा - पव्वयराई, पुढविराई, वालुयराई, उदगराई । एवमेव चउबिहे कोहे पण्णत्ते, तं जहा -- पव्वयराइसमाणे, पुढविराइसमाण, वालुयराइसमाणे, उदगराइसमाणे । १. पव्वयराइसमाणं कोहमणुष्पविट्ठे जीवे कालं करेइ, णेरइएसु उववज्जति, २. पुढविराइममाणं कोहमणुप्पविट्टे जीवे कालं करेइ, तिरिक्खजोणिएसु उववज्जति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy