SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कंध चित्त समाधि १. सुयं मे आउसं ! तेण भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं दस 'चित्तसमाहिठाणाइं पण्णत्ताई। दशा० ५।१ २. कतराई खलु ताई थेरेहिं भगवंतेहिं दस चित्तसमाहिठाणाइं पण्णत्ताइं ? द०५।२ इमाई खलु थेरेहिं भगवंतेहिं दस चित्तसमाहिठाणाई पण्णत्ताई, तं जहा–५।३ । तेण कालेणं तेण समएणं वाणियग्गामे नगरे होत्था। एत्थं नगरवण्णओ भाणियव्वो। ५।४ तस्स णं वाणियग्गामस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसीभागे दूतिपलासाए नामं चेइए होत्था । चेइयवण्णओ भाणियव्यो । ५५ जितसत्तू राया णं धारिणी देवी। एवं सव्वं समोसरणं भाणितव्वं जाव पुढवीसिलापट्टए, सामी समोसढे, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया। ॥६ ___अज्जो ! इति समणे भगवं महावीरे समणा निग्गंथा य निग्गंथीओ य आमंत्तेता एवं वयासी-इह खलु अज्जो ! निग्गंथाण वा निग्गंथीण वा इरियासमिताणं भासासमिताणं एसणास मिताणं आयाणभंडमत्तनिक्खेवणासमिताणं उच्चारपासवणखेलसिंघाणजल्लपारिद्वावणितासमिताणं मणसमिताणं वयसमिताणं कायसमिताणं मणगुत्ताणं वयगुत्ताणं कायगुत्ताणं गुत्तिदियाणं गुत्तबंभयारीणं आयट्ठीणं आयहिताणं आयजोगीणं आयपरक्कमाणं पक्खियपोसहिएसु समाधिपत्ताणं झियायमाणाणं इमाई दस चित्तसमाहिट्ठाणाई असमुप्पन्नपुव्वाइं समुप्पज्जिज्जा, तं जहा—१. धम्मचिंता वा से असमुप्पन्नपुवा समुप्पज्जेज्जा सव्वं धम्म जाणित्तए । २. सण्णिणाणे वा से असमुप्पन्नपुत्वे समुप्पज्जेज्जा अहं सरामि । ३. सुमिणदंसणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा अहातच्चं सुमिणं पासित्तए । ४. देवदंसणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा दिव्वं देवढि दिव्वं देवजुइं दिव्वं देवाणुभावं पासित्तए । ५. ओहिनाणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा ओहिणा लोयं जाणित्तए । ६. ओहिदसणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा ओहिणा लोयं पासित्तए । ६. ओहिदंसणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा ओहिणा लोयं पासित्तए । ७. मणपज्जवनाणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा अंतो मणुस्सखेत्ते अड्डातिज्जेसु दीवसमुद्देसु सण्णीणं पंचेदियाणं पज्जत्तगाणं मणोगते भावे जाणित्तए । ८. केवलनाणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा 'केवलकप्पं लोयालोयं' जाणित्तए। ६. केवलदसणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा 'केवलकप्पलोयालोयं' पासित्तए । १०. 'केवलिमरणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा' सव्वदुक्खपहीणाए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy