SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २६८ चित्त-समाधि : जैन योग सक्कराइं गेण्हइ सेज्जोवहिस्स अट्ठा, न कप्पए ओग्गहे अदिण्णंमि गेण्हिउं जे। हणिहणि ओग्गहं अणुण्णविय गेण्हियव्वं । एवं ओग्गहसमितिजोगेण भावितो भवति अंतरप्पा, निच्चं अहिकरण-करणकारावण-पावकम्मविरते दत्ता गुण्णाय ओग्गहरुई ।। प्र०८/१० ततियं---पीढ-फलग-सेज्जा-संथारगट्टयाए रुक्खा न छिदियव्वा, न य छेदणेण भेयणेण य सेज्जा कारेयव्वा । जस्सेव उवस्सए वसेज्ज सेज्जं तत्थेव गवेसेज्जा, न य विसमं समं करेज्जा, न निवाय-पवाय-उस्सुकत्तं, न डंसमसगेसु खुभियव्वं, अग्गी धूमो य न कायव्वो । एवं संजमबहुले संवरबहुले संवुडबहुले समःहिबहुले धीरे काएण फासयंते सययं अज्झप्पज्झाणजुत्ते समिए एगे चरेज्ज धम्म । ____ एवं सेज्जासमितिजोगेण भावितो भवति अंतरप्पा, निच्चं अहिकरण-करणकारावण-पावकम्मविरते दत्ताणुण्णाय ओग्गहरुई ॥ प्र० ८।११ चउत्थं---साहारणपिंडपातलाभे भोत्तव्वं संजएण समियं, न सायसूयाहिकं, न खद्धं, न वेइयं, न तुरियं, न चवलं, न साहसं, न य परस्स पीलाकरं सावज्ज, तह भोत्तव्वं जह से ततियवयं न सीदति ।। साहारणपिंडवायलाभे सुहुमं 'अदिण्णादाणवय-नियम-वेरमणं'। एवं साहारणपिंडवायलाभे समिति जोगेण भावितो भवति अंतरप्पा, निच्चं अहिकरणकरण-कारावण-पावकम्मविरते दत्ता गुण्णाय-ओग्गहरुती ।। प्र० ८।१२ पंचमगं----साहम्मिएसु विणओ पउजियव्यो, उवकारण-पारणासु विणओ पउंजियव्वो, वायण-परियट्टणासु विणओ पउंजियव्वो, दाण-गहण-पुच्छणासु विणओ पउंजियव्वो, निक्खमण-पवेसणासु विणाओ पउंजियव्वो, अण्णेसु य एवमाइएसु बहुसु कारणसएसु विणओ पउंजियव्वो। विणओ वि तवो तवो वि धम्मो, तम्हा विणओ पउंजियव्वो गुरूसु साहस तवस्सीसु य । एवं विणएण भाविओ भवति अंतरप्पा, णिच्चं अहिकरण-करण-कारावण-पावकम्मविरते दत्ताणुण्णाय-ओग्गहरुई ।। प्र० ८।१३ ब्रह्मचर्य तस्स इमा पंच भावणाओ चउत्थवयस्स होति अबंभचेरवेरमण-परिरक्खणट्टयाए । प्र०६।६ पढम-सयणासण-घरवारअंगण-आगास-गवक्ख-साल-अभिलोयण-पच्छवत्थूक-पसाहणकण्हाणिकावकासा, अवकासा जे य वेसियाणं, अच्छंति य जत्थ इथिकाओ अभिक्खणं मोह-दोस-रति-रागवड्डणीओ, कहिति य कहाओ बहुविहाओ, ते हु वज्ज णिज्जा । इत्थिसंसत्त-संकिलिट्ठा, अण्णे वि य एवमादी अवकासा ते हु वज्ज णिज्जा जत्थ मणोविन्भमो 'वा भंगो वा' भंसणावा अढें रुदं च होज्ज झाणं तं तं वज्जेज्ज वज्जभीरु अणायतणं अंतपंतवासी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy