SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ भगवई २५३ तिक्खुत्तो मुहे निठुहंति, तामलित्तीए नगरीए सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुहमहापह-पहेसु ‘आकड्ड-विकड्डि' करेमाणा, महया-महया सद्देणं उग्रोसेमाणा एवं वयासीकेस णं भो ! से तामली बालतवस्सी रायंगहिय लिंगे पाणामाए पव्वज्जाए पच्वइए ? केस णं से ईसाणे कप्पे ईसाणे देविदे देवराया ?–ति कटु तामलिस्स बालतवस्सिस्स सरीरयं हीलंति निदंति खिसंति गरहंति अवमण्णंति तज्जति तालेंति परिवहति पव्वहेंति, आकड्वविकड्डि करेंति, हीलेता निदित्ता खिसिता, गरहित्ता अवमणेत्ता तज्जेत्त। तालेता परिवहेत्ता पव्वहेत्ता आकड्ड-विकड्डि करेत्ता एगते एडंति, एडिता जामेव दिसि पाउन्भूया तामेव दिसि पडिगया । ३।४५ तए णं ते ईसाणकप्पवासी बहवे वेमाणिया देवा य देवीओ य बलिचंचारायहाणिवत्थव्वएहिं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य तामलिस्स बालत वस्सिस्स सरीरयं हीलिज्जमाणं निदिज्जमाणं खिसिज्ज माणं गरहिज्जमाणं अवमण्णिज्जमाणं तज्जिज्जमाणं तालेज्जमाणं परिवहिज्जमाणं आकड्ड-विकड्डि कीरमाणं पासंति, पासित्ता आसुरुत्ता जाव मिसिमिसेमाणा जेणेव ईसाणे देविदे देवराधा तेणेव उवागच्छंति, उवागच्छित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धावेंति, वद्धावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पिए कालगए जाणित्ता ईसाणे य कप्पे इंदत्ताए उववण्णे पासेत्ता आसुरुत्ता जाव एगते एडेंति, एडेता जामेव दिसि पाउन्भूया तामेव दिसि पडिगया । ३।४६ शैलेशी सेलेसिं पडिवन्नए णं भंते ! अणगारे सया समियं एयति वेयति चलति फंदइ घट्टइ खुब्भइ उदीरइ तं तं भावं परिणमति ? नो इणठे समठे, णण्णत्थेगेणं परप्पयोगेणं ।। १७।३७ सूर्यरश्मि तेणं कालेणं तेणं समएणं भगवं गोयमे अचिरुग्गयं बालसूरियं जासुमणाकुसुमपुंजप्पकासं लोहितगं पासइ, पासित्ता जायसड्ढे जाव समुप्पन्नकोउहल्ले जेणेव समणे भगवं महावीरे तेणेव उवागच्छ इ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता णच्चासण्णे णातिदूरे सुस्सूसमाणे नमंसमाणे अभिमुहे विणएणं पंजलियडे पज्जुवासमाणे एवं वयासी-किमिदं भंते ! सूरिए ? किमिदं भंते ! सूरियस्स अट्ठे ? । गोयमा ! सुभे सूरिए, सुभे सूरियस्स अट्ठे ।। १४।१३२ किमिद भंते ! सूरिए ? किमिद भंते ! सूरियस्स पभा ? गोधमा ! सुभे सूरिए, सुभा सूरियस्स पभा ॥ १४११३३ किमिदं भंते ! सूरिए ? किमिदं भंते ! सूरियस्स छाया ? गोयमा ! सुभे सूरिए, सुभा सूरियस्स छाया ।। १४।१३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy