SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ बत्तीसइमं अज्झयणं : पमायट्ठाणं १. अच्चंतकालस्स समूलगस्स", सव्वस्स दुक्खस्स उ जो पमोक्खो। तं भासपो मे पडिपुण्णचित्ता, सुणेह एगग्गहियं हियत्थं ॥ २. नाणस्स सव्वस्स पगासणाए, अन्नाणमोहस्स विवज्जणाए । रागस्स दोसस्स य संखएणं, एगंतसोक्खं समुवेइ मोक्खं ॥ ३. तस्सेस मग्गो गुरुविद्ध-सेवा, विवज्जणा बालजणस्स दूरा । सज्झायएगंतनिसेवणा य, सुत्तत्थसंचितणया धिई य॥ ४. आहारमिच्छे मियमेसणिज्जं, सहायमिच्छे निउणत्थबुद्धि । निकेयमिच्छेज्ज विवेगजोग्गं, समाहिकामे समणे तवस्सी ॥ ५. न वा लभेज्जा निउणं सहायं, गुणाहियं वा गुणो समं वा । एक्को वि पावाइ विवज्जयंतो, विहरेज्ज कामेसु असज्जमाणो।। ६. जहा य अण्डप्पभवा बलागा, अण्डं बलागप्पभवं जहा य । एमेव मोहाययणं खु तण्हं, मोहं च तण्हाययणं वयंति ॥ ७. रागो य दोसो वि य कम्मबीयं, कम्मं च मोहप्पभवं वयंति । कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ।। ८. दुक्खं हयं जस्स न होइ मोहो, मोहो हो जस्स न होइ तण्हा । तण्हा हया जस्स न होइ लोहो, लोहो हो जस्स न किंचणाई॥ ६. रागं च दोसं च तहेव मोहं, उद्धत्तुकामेण समूलजालं । जे जे उवाया पडिवज्जियव्वा, ते कित्तइस्सामि अहाणुपुवि ॥ १०. रसा पगामं न निसेवियव्वा, पायं रसा दित्तिकरा नराणं । दित्तं च कामा समभिद्दवंति, दुमं जहा साउफलं व पक्खी"॥ ११. जहा दवग्गी पउरिंधणे वणे, समारुनो नोवसमं उवेइ । एविदियग्गी वि पगामभोइणो, न बंभयारिस्स हियाय कस्सई ॥ १२. विवित्तसेज्जासणजंतियाणं, अोमासणाणं दमिइंदियाणं । न रागसत्तू धरिसेइ चित्तं, पराइनो वाहिरिवोसहेहिं ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy