________________
58
जैन धर्म और जीवन-मूल्य
6. एकाजीवदयेकत्र परत्र सकलः क्रिया।
परं फलं तु पूर्वत्र कृषेश्चिन्तामणिरिव ।। -361 वही 7. आयुष्मान्सुभगः श्रीमान्सुरूपः कीर्तिमान्नरः ।। ___ अहिंसावतमाहात्म्यादेक स्मादेव जायते ।। 362॥
-उपासकाध्ययन कल्प 26 8. यत्खलु कषाययोगात्प्राणानां द्रव्य भावरूपाणाम् । व्यपरोपणस्य करण सुनिश्चिता भवति साहिसा ।।
-पुरुषाथ० श्लोक 43 9. उपासकाध्ययन-सम्पादक की प्रस्तावना पृष्ठ-68-69 10 तत्त्वार्थसूत्र 13 11. स्वयमेवात्मनात्मानं हिनस्त्यात्मा प्रमादवान् ।
पूर्व प्राण्यन्तराणां तु पश्चात्स्याद्वा न वा वध: ।। 12. समयसार, गाथा 262 की टीका । 13. सागारधर्मामृत, अध्याय 4, श्लोक 8, 9, 10 14. देवतातिथिप्रीत्यर्थ मन्त्रोषधिभयायवा।
न हिंस्याः प्राणिन ; सर्वे महिंसानाम सत व्रतम् ।। -वरांग० 15, 112,
-अमितगतिश्रावकाचार परि० 6; उपासकाध्ययन कल्प 2, 15. मरदु व जि यदु व जीवो अयदाचा रस्स रिणच्छिदा हिंसा ।
पयदस्स णत्थि बन्धो हिंसामेत्तेण समिदस्स ।। 16, उपासकाध्ययन-कल्प 26, श्लोक 318 17. गृहकार्याणि सर्वाणि दृष्टिपूतानि कारयेत् । द्रवद्रव्याणि सर्वाणि पटपूतानि योजयेत् ।। -उपासकाध्ययन
__कल्प 26 श्लोक 321 18. निशायामशनं हेयमहिसाव्रतवृद्धये । -प्रवोधसार पृष्ठ 84 ।
मूलव्रतविशुद्धयर्थ यमार्थपरमार्थतः ।। -सागारधर्मा० अ०, लोक 24 । 19. सा क्रिया कापि नास्तीह यस्यां न विद्यते हिंसा। -उपासकाध्ययन 20. त्रावंक साधनी बन्ध मोक्षा० । -सागारधर्मा० अ. 4, श्लोक 23 । 21. जई सुद्धस्स य बंधो होहहि बहिरयवत्थुजोएण ।
गत्पि दु अहिंसगारणामवाउ-कायादिवधहेदु ।। 22. सन्तोषपोषता यः स्यादल्पारम्भपरिग्रहः ।
माक्मुद्धयेकसके सावहिंसाणुव्रतं भवेत् ॥--आचार्य समन्तभद्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org