________________
६०० राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. दणं एटले वारंवार (काउस्सग्गकारी के०) कायोत्सर्गकारी एटले गमनागमनादि कारणश्री र्याप्रतिक्रमण रूप कायोत्सर्ग करनार एवा. कारण, ते विना क्रियानी शुकता नथी. तेमज ( सनायजोगे के०) स्वाध्याययोगे एटले वाचना प्रमुख स्वाध्याय व्यापारने विषे ( पय के०) प्रयतः एटले यतनावान एवा (हविजा के०) जवेत् एटले थाय. ॥७॥ __(दीपिका.) उपदेशाधिकार एवेदमाह । साधुः श्रमद्यमांसाशी जवेदित्युक्तिः। कोऽर्थः। अमद्यपोऽमांसाशी च स्यात् । एते च मद्यमांसे लोकागमप्रसिके एव । ततश्च यत् केचन कथयन्ति । थारनालादिष्वपि संधानदोषादोदनाद्यपि प्राण्यङ्गत्वात्याज्यमिति । तदसत् । अमीषां मांसमद्यत्वस्य प्रयोगात् । लोकशास्त्रयोरप्रसिफत्वात् । सन्धानप्राण्यङ्गत्वतुल्यत्वचोदनं तु असाधु अतिप्रसंगदोषात्। व्यत्वस्त्रीत्वतुल्यतया मूत्रपानमातृगमनादिप्रसंगात्श्त्य लं प्रसंगेन । श्रदरगमनिकामात्रप्रक्रमात् । पुनः साधुः श्रमत्सरी चस्यात्।न परसंपदावषी स्यात् । तथा अनीदणं वारंवारं पुष्टकारणस्य अनावे निर्विकृतिकश्च निर्गतविकृतिपरिनोगश्च भवेत् । अनेन परिजोगोचित विकृतीनामपि अकारणे प्रतिषेधमाह । तथा अजीदणं वारंवारं गमनागमनादिषु । विकृतिपरिजोगे वेत्यन्ये । किमित्याह । कायोत्सर्गकारी नवेत् । र्यापथप्रतिक्रमणमकृत्वा न किंचिदन्यत् कुर्यात् । तदशुद्धतापत्तेरिति जावः । तथा स्वाध्याययोगे वाचनादीनां उपचारव्यापारे आचामाम्लादौ प्रयतोऽतिशयेन यत्नवान् नवेत् । तथैव तस्य सफलत्वात् । विपर्ययेतून्मादादिदोषप्रसंगादिति ॥७॥
(टीका.) उपदेशाधिकार एवेदमाह । अमऊ त्ति सूत्रम् । अस्य व्याख्या। श्रमद्यमांसाशी नवेदिति योगः। श्रमद्यपोऽमांसाशी च स्यात् । एते चमद्यमांसे लोकागमप्रतीते एव। ततश्च यत्केचनानिदधत्यारनालारिष्टाद्यपि संधानादोदनाद्यपि प्राण्यङ्गत्वात्याज्यमिति । तदसत् ।अमीषां मद्यमांसत्वायोगात् । लोकशास्त्रयोरप्रसिझत्वात् । संधानप्राण्यङ्गत्वतुल्यत्वचोदना त्वसाध्वी । अतिप्रसङ्गदोषात् । अवत्वस्त्रीत्वतुल्यतया मूत्रपानमातृगमनादिप्रसंगादित्यलं प्रसङ्गेनारगमनिकामात्रप्रक्रमात् । तथा श्रमसरी च न परसंपदेषी च स्यात् । तथा अनीदणं पुनः पुनः पुष्टकारणालावे निर्विकृतिकश्च निर्गतविकृतिपरिजोगश्च जवेत् । अनेन परिजोगोचितविकृतीनामप्यकारणे प्रतिषेधमाह । तथा अनीदणं गमनागमनादिषु विकृतिपरिजोगेऽपि चान्ये किमित्याह। कायोत्सर्गकारी नवेत् । पथप्रतिक्रमणमकृत्वा न किंचिदन्यत् कुर्यादशुद्धता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org