SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ ६६२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. धर्मश्री (नहं के०) उष्टं एटले ब्रष्ट थएल एवा, ( सिरि के) श्रियः एटले तपस्यारूप लक्ष्मीथी ( ववेशं के०) अपेतं एटले रहित एवा माटेज (उविहिथं के०) पुर्विहितं एटले पुष्ट व्यापार करनार एवा (णं के०) एनं एटले या चारित्रथी ज्रष्ट थएल पुरुषने ( विलाय के०) विध्यातं एटले उलवार गएल जेवो थएल एवा माटेज (अप्पतेअं के०) अल्पतेजसं एटले क्षीण थयुं बे तेज जेनुं एवा (जन्नग्गिमिव के०) यज्ञाग्निमिव एटले याने माटे सिझ करेल अग्निने जेम यज्ञ थक्ष रह्या पली तिरस्कार करे , अथवा (घोर विसं के०) घोरविषं एटले घणा आकरा नयकारि विषने धारण करनार एवो ( सप्पं के० ) सर्प एटले सर्प ( दाढद्विशं के०) उकृतदंष्टम् एटले जेनी जहेरी दाढ उखेडी नाखी एवो थाय त्यारे (व के०) जेम तेनो सर्व लोको तिरस्कार करे , तेम ( हीलंति के०) हीलयन्ति एटले तिरस्कार करे . ॥ १२ ॥ (दीपिका.) अथ चारित्रज्रष्टस्य इहलोकसंबन्धिदोषमाह । कुशीलास्तत्सङ्गोचिता लोका एनमुन्निष्क्रान्तं हीलयन्ति पतितस्त्वमिति पङ्कितोऽपसारणादिना कदर्थयन्ति । किंजूतमेनं । धर्मात् साधुधर्माद् व्रष्टं च्युतम् । पुनः किंचूतमेनम् । श्रिया अपेतं लदम्या वर्जितम् । कमिव हीलयन्ति । यज्ञाग्निम मिष्टोमायनलम् । विध्यातमिव यागप्रान्ते। अल्पतेजसम् । अपशब्दस्य अन्नाववाचित्वात्। तेजःशून्यं नस्मसदृशमित्यर्थः। किंनूतमेनम् । पुर्वि हितम् । उन्निष्क्रमणादेव पुष्टानुष्ठायिनम् । पुनः कमिव हीलयन्ति । उझतदंष्ट्रमुत्खातदाढं घोर विषमिव रौविषमिव नागं सर्पम् ॥ १५ ॥ (टीका.) पर्यायच्युतस्यै हिकं दोषमाह । धम्माल त्ति सूत्रम् । अस्य व्याख्या। धर्माबमणधर्माशष्टं च्युतं श्रियोऽपेतं तपोलदम्या अपगतं यज्ञाग्निमग्निष्टोमायनलं वि. ध्यातमिव यागावसानेऽल्पतेजसम् । अल्पशब्दोऽनावे। तेजःशून्यं नस्मकल्पमित्यर्थः । हीलयन्ति कदर्थयन्ति । पतितस्त्वमिति पतयपसारणादिना। एनमुन्निष्क्रान्तं पुर्विहितमुनिष्क्रमणादेव उष्टानुष्ठायिनं कुशीलास्तत्सङ्गोचिता लोकाः स एव विशेष्यते। दाढद्विअंति।प्राकृतशैक्ष्या उकृतदंष्ट्रमुखातदंष्ट्रं घोर विषमिव रौषविषमिव नागं सर्पम्। यज्ञाग्निसर्पोपमानं लोकनीत्या प्रधानन्नावादप्रधानन्नावाख्यापनार्थमिति सूत्रार्थः॥१॥ देवधम्मो अयसो अकित्ती, उन्नामधिकं च पिहुऊणंमि॥ चुअस्स धम्मान अहम्मसेविणो, संनिन्नचित्तस्स य दिन ग॥ १३ ॥ ( श्रवचूरिः) ऐहिकदोषमुक्त्वोनयलोकदोषमाह । इहैव इहलोक एवाधर्म इत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy