________________
दशवैकालिके प्रथमा चूलिका ।
वसंताणं ॥८॥ यंके से वहाय होइ ॥ ए ॥ संकप्पे से चढ़ाय होइ ॥ १०॥ सोवक्के से गिढ़वासे । निरुवक्के से परिश्राए ॥ ११ ॥ बंधे गिढ़वासे । मुरके परिचाए ॥ १२ ॥ साव के गिढ़वासे । प्रणव परियार ॥ १३ ॥ बहुसाहारणा गिदी कामजोगा ॥ १४ ॥ पत्ते पुन्नपावं ॥ १५ ॥ णिच्चे खनु जो मका जीविए कुसग्गजलबिंदुचंचले ॥ १६ ॥ बहुं च खलु जो पावं कम्मं पगडं ॥१७॥ पावाणं च खलु जो कडा कम्माएं पुत्रिं 5च्चिन्नाणं डुप्पडिकंताणं वेत्ता मुरको नचिवेश्त्ता तवसा वा कोसत्ता ॥ १८॥ प्रहारसमं पयं नवइ ॥ नवइ इ सिलोगो ।
अतः
( अवचूरिः ) तद्यथाहं जो इति शिष्यामन्त्रणे । दुःखमायां दुःप्रजीविनः प्रानिः । दुःखेन कृत्रेण प्रकर्षेण जीवितुं शीलाः । छाथ किं गृहाश्रमेणेति । प्रथमं स्थानम् ॥ १ ॥ तथा लघवस्तुषमुष्टिवदसारा इत्वरा अल्पकालीना गृहिणां गृहस्थानां कामजोगा मदनकामप्रधानाः । विपाककटवश्चातः किं गृहाश्रमेणेति द्वितीयं स्थानम् ॥ २ ॥ नूयश्च शातबहुला मनुष्याः । मुक्तेष्वपि जोगेषु पुनरपि सुखा जिला षिणः । किं कामजोगे रिति तृतीयं स्थानम् ॥३॥ इदं च मे दुःखं शारीरमानसं कर्मफलजनितं न चिरकालोपस्थायि जविष्यति न बहुकालावस्थायि जावीत्यतः किं गृहाश्रमेण । चतुर्थं स्थानम् ॥४॥ न्यूनजनपूजा । प्रत्रजितो हि धर्मप्रभावाद्राजादिनिरन्युवानासना अलि जिः पूज्यते । उत्प्रत्र जितेन तु न्यूनजनस्यापि स्वव्यसनगुप्तयेऽन्युछानादि कार्यम् । तः किं गृहाश्रमेण । पञ्चमं स्थानम् ॥५॥ वान्तस्य प्रत्यापानम् । मुक्तोतिपरिजोग इत्यर्थः । षष्ठं स्थानम् ॥ ६ ॥ अधोगतिवासोपसंपत् । अधोगतिर्नरकतिर्यग्गतिस्तस्यां वसनमधोगतिवासः । एतन्निमित्तनूतं कर्म गृह्यते । तस्योपसंपत् सामीप्येनाङ्गीकरणम् । सप्तमं स्थानम् ॥७॥ दुर्लभः खलु जो गृहिणां गृहपाशमध्ये वसतां धर्मः । पाशाः पुत्रकलत्राद्याः ॥ अष्टमं स्थानम् ॥८॥ श्रातङ्कः सद्योघाती विषूचिका दिरोगः । तस्य गृहिणोऽस्तधर्मबन्धोर्वधाय जवति । नवमं स्थानम् ॥ ए ॥ संकल्पः से तस्य गृहिण इष्टानिष्ट वियोगप्राप्तिज्यां वधाय जवतीति चिन्त्यम् । दशमं स्थानम् ॥ १० ॥ सोपक्लेश इति । उपक्लेशाः कृषिपाशुपाल्य वाणिज्याद्यनुष्ठानगताः शीतोष्णश्रमादयः । घृतलवण चिन्ताद्या इति एकादशं स्थानम् ॥ ११ ॥ एजिरेवक्लेशै - रहितः प्रव्रज्या पर्याय इति चिन्त्यम् ॥ द्वादशं स्थानम् ॥ १२ ॥ बन्धो गृहवासः स
Jain Education International
६४३
For Private Personal Use Only
www.jainelibrary.org