________________
दशवेकालिके दशममध्ययनम् ।
६३७
चेष्टा ते विविध प्रकारना आरंभ समारंभ प्रत्ये ( वजित के० ) वर्जयति एटले वर्जे. वली जे (हासंकुए के० ) हास्यकुहकः एटले हास्य उत्पन्न करनार एवी चेष्टा करनावा (a hu ) नचापि एटले होता नथी. ( स के० ) सः सटले ते ( निस्कू ho ) नितुः एटले साधु कहेवाय बे. ॥ २० ॥
( दीपिका. ) यो महामुनिरार्यपदं शुद्धधर्मपदं परोपकाराय प्रवेदयति कथयति । पुनर्यो धर्मे स्थितः परमपि श्रोतारं धर्मे स्थापयति । पुनर्यो निष्क्रम्य गृहान्निःसृत्य कुशील लिङ्गमारम्भादिना कुशीलचेष्टितं वर्जयति । पुर्नयो हास्यकुहको न जवति । हास्यका रिकुहकयुक्तो न स्यात् । स निक्कुः ॥ २० ॥
( टीका. ) किंच । पवे त्ति सूत्रम् । अस्य व्याख्या । प्रवेदयति कथयत्यार्यपदं शुद्धधर्मपदं परोपकाराय महामुनिः शीलवान् ज्ञाता एवंभूत एव वस्तुतो नान्यः । किमित्येतदेव मित्यत श्राह । धर्मे स्थितः स्थापयति परमपि श्रोतारं तत्रादेयजावप्रवृत्तेः । तथा निष्क्रम्य वर्जयति कुशील लिङ्गमा रम्ना दिकुशीलचेष्टितम् । तथा न चापि हास्यकुहको न हास्यका रिकुहकयुक्तो यः । स निक्षुरिति सूत्रार्थः ॥ २० ॥
तं देवासं सुई सासयं, सया चए निश्चदिया || विंदित्तु जाईमरणस्स बंधणं नवेश भिकू प्रपुणागमं गई ति बेमि ॥ २२ ॥ सनिकुप्रयणं दसमं संमत्तं ॥ १० ॥
( अवचूरिः ) निक्षुनावफलमाह । एतं देहवासं चारकप्रायमशुचिं शुक्रशोणितोङ्गवत्वादिनाशाश्वतं प्रतिक्षणपरिणत्या सदा त्यजति ममत्वत्यागेन नित्यहि मोक्षसाधने सम्यग्दर्शनादौ स्थितात्मा अत्यन्तं सुस्थितः । स एवंभूत वित्त्वा जातिमरणस्य संसारस्य कारणमुपैति सामीप्येन गच्छति । निकुर्यतिरपुनरागमां नित्यां जन्मादिरहितामित्यर्थः । गतिं सिद्धिगतिं ब्रवीमीति पूर्ववत् ॥ २१ ॥ इत्यवचूरिकायां व्याख्यातं दिवध्ययनम् ॥ १० ॥
( .) हवे साधुपणानुं फल कहे बे. तं देहवासं इत्यादि सूत्र. ( निच्च हि - sho ) नित्य हित स्थितात्मा नित्यहित एटले मोहना कारणभूत जे समकित प्रमुख तेने विषे जेनो श्रात्मा दृढ रह्यो बे एवा ( जिरकू के ) जितुः एटले पूर्वोक्त प्रकारना साधु जे ते ( सुई के० ) अशुचिं एटले शुक्र शोषितथी उत्पन्न थवा प्रमुख कारणथी अपवित्र एवा, तथा ( असासयं के० ) अशाश्वतं एटले जेने विसता वार न लागे एवा, ( तं के० ) एतं एटले सर्वने प्रत्यक्ष देखाता एवा (दे
Jain Education International
For Private Personal Use Only
www.jainelibrary.org