________________
दशवैकालिके नवमाध्ययने वितीय उद्देशकः। ԱԿ (दीपिका.) पुनराह । यः अवर्णवादमश्लाघावादं पराङ्मुखस्य पृष्ठतः प्रत्यक्षतश्च नो नाषेत सदा कदाचिदपि नैवं ब्रूयात् । तथा प्रत्यनीकामपकारिणीं त्वं चौर :त्या दिरूपां तथा अवधारिणीमशोजन एवायमित्यादिरूपां पुनरप्रीतिकारिणीं च श्रोतुम॒तनिवेदनादिरूपां च नाषां वाचं न नाषेत । स यतिः पूज्यः॥ ए॥
(टीका.) तथा श्रवन्नवायं ति सूत्रम् । अस्य व्याख्या।अवर्णवादं चाश्लाघावादं च पराङ्मुखस्य पृष्ठत इत्यर्थः । प्रत्यक्षतश्च प्रत्यदस्य च प्रत्यनीकामपकारिणी चोरस्त्वमित्यादिरूपां नाषां तथा अवधारिणीमशोजन एवायमित्यादिरूपामप्रियकारिणीं च श्रोतुम॒तनिवेदनादिरूपां नाषां वाचं न नाषेत सदा। यः कदाचिदपि नैवं ब्रूयात्स पूज्य इति सूत्रार्थः॥ ए॥
अलोलुए अकुहए अमाई, अपिसुणे आवि अदीबवित्ती॥
नो नावए नो विअ नाविअप्पा, अकोनहल्ले असया स पुज्जो॥१०॥ (श्रवचूरिः) अलोलुपः थाहारादिष्वबुब्धः। अकुहक इन्उजालादिकुहकरहितः । अमायी अकौटिल्यः। श्रपिशुनश्चापि न वेदनेदकर्ता । अदीनवृत्तिराहाराघजावेऽपि शुक्रवृत्तिः । नो जावयेदकुशलनावनया परं यथामुकाग्रेऽहं वर्णनीयः । नापिच जावितात्मा स्वयमन्याग्रे स्वगुणवर्णकः । थकौतुकश्च नटनर्तक्यादिषु ॥ १० ॥
(अर्थ.) तेमज अलोलुए इत्यादि सूत्र. जे साधु (श्रालोलुए के० ) अलोलुपः एटले थाहारादिकने विषे लालच न राखनारा (अकुहए के) अकुहकः एटले इंजाल (जादू) प्रमुख न करनारा (अमाई के०) अमायी एटले मनमां वक्रता नहि राखनारा, (अपिसुणे के०) अपिशुनः एटले चुगली प्रमुख करी कोश्नो बेद नेद न करनारा, (आवि के०) चापि एटले वली पुनः (अदीनवित्ती के०) अदीनवृत्तिः एटले आहार प्रमुख न मले तोपण मनमां दीनपणुं न राखनारा एवा होय. तथा जे साधु (नो नावए के०) नो नावयेत् एटले को बीजा पासे अप्रशस्त नावना करावे नहि, अर्थात् 'फलाणानी बागल तु मारी वखाण कर ' इत्यादि वचन कोश्ने कहे नहि, (विश्र के०) अपिच एटले वली (जाविअप्पा के०) नावितात्मा एटले पोताने वखाणनारा एवा (नो के०) नथी होता. अर्थात् पोते पोताना वखाण बीजा को पागल करता नथी. (अ के०) च एटले वली जे साधु (अकोउहढे के०) अकौतूहलः एटले नाटक प्रमुख जोवानी श्छा को काले पण राखता नथी. (स के०) सः एटले ते साधु (पुङो के०) पूज्यः एटले पूजवा योग्य . ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org