________________
४६४ राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३) - मा
रा कन्येति सावधं वर्जयेत् । अनुमत्यादिदोषप्रसङ्गात् । निरवद्यं जाषेत | सुकृतमनेन वैयावृत्त्यादि । सुपकं ब्रह्मचर्यं साधोः । सुविन्नं स्नेहबन्धनं । सुहृतमात्मानं स्वजनादेः । सुमृतं पं तिमरणेन । सुनिष्ठितं कर्म श्रप्रमत्तसाधोः । सुलष्टा क्रियेति ब्रूयात् ॥ ४१ ॥
(अर्थ) उपरली गाथामां कहेला अर्थनुंज वधारे स्पष्टीकरण करे बे. सुकडित्ति इत्यादि सूत्र. (मुणी के०) मुनिः एटले साधु (सावऊं के०) सावद्यं एटले सावद्य वचन प्रत्ये ( वजए के० ) वर्जयेत् एटले वर्जे. शीरीते वर्जे ते कहे बे. ( सुकडित्ति ho ) सुकृतमिति एटले कोइ ऊगडा टंटाना फेसला वास्ते सना ठीक करी एम न कहे . ( सुपक्कित्ति के ० ) सुपक्कमिति एटले सहस्रपाक प्रमुख तेलनो पाक सारी पेठे कस्यो एम न कहेवुं. ( सुन्ने के० ) सुन्निं एटले जंगल प्रमुख कापी नाख्यं ते ठीक कयुं, एम न कहे. ( सुहडे के० ) सुहृतं एटले कोइ क्षुद्र माणसनुं धन चोराइ गयुं
ठीक युं, एम न कहेतुं . ( मडे के० ) मृतः एटले फलाणो दुस्मन मरी गयो ते ठीक थयुं, एम न कहेतुं . ( सुनिधि के० ) सुनिष्ठितं एटले हुं पैसावालो एवो अहंकार राखनार फलाणानुं धन नाश पाम्युं ते ठीक थयुं एम न कहेवुं. तथा (सुलहित्ति के० ) सुलष्टेति एटले फलाणी कन्या सुंदर वे एम कहेवुं. एवा सावद्य वचन न कवा. पण निरवद्य वचन तो कहेवा. जेम के, फलाणा साधुए वेयावच्च सुकृतं एटले सारं करूं. फलाणा साधुनुं ब्रह्मचर्य सुपक्कं एटले सारुं परिपक्क ययुं. फलापा सा
पोताना संबंधीने विषे रहेलुं स्नेहबंधन सुविन्नं एटले सारीपेठे कापी नाख्युं. शिष्यना उपकरण उपसर्गमां सुहृतं एटले लुप्त थया ते ठीक थयुं. फलाणो साधु सुमृतः एटले पंक्ति मरण पाम्यो ते ठीक थयुं. कोइ प्रमाद रहित साधुनुं कर्म सुनिष्टितं एटले सारीपेठे खपाइ गर्छु. फलाणा साधुनी क्रिया सुलष्टा एटले बहु सारी
ते निरवद्य वचन कहेतुं ॥ ४१ ॥
( दीपिका . ) तत्र निष्ठितं न एवं ब्रूयादित्याह । मुनिः साधुः इति सावधं सपापमि - ति वक्ष्यमाणप्रकारेण वर्जयेत् । इतीति किम् । तदाह । सुकृतमिति सुष्टु कृतं सनादि । सुपक्कंति । सुष्टु पक्कं सहस्रपाकादि । सुविन्नति सुष्ठु विन्नं वनादि । सुदमित्ति सुष्टु हृतं स्य वित्तम् । मडेति सुष्टु मृतः प्रत्यनीक इति । अत्रापि सुशब्दोऽनुवर्त्तते । निष्टुनिष्टतं वित्तानिमानिनो वित्तम् । सुलह त्ति सुष्ठु सुन्दरा कन्या इत्येवं सावद्यमालपनं वर्जयेत् मुनिः । अनुमत्यादिदोषप्रसंगात् । निरवद्यं निःपापं तु वदेत् । इदमेव पद्यमर्थान्तरेण व्याख्यानयति सुकमित्ति । सुष्टु कृतं वैयावृत्त्यमनेन । सुपक्कत्ति । सुपक्कं ब्रह्मचर्यं साधोः । सुन्निमिति । सुष्टु विन्नं स्नेहबन्धनमनेन । सुहृतमिति सुष्टु हृतं शिष्य
Jain Education International
For Private Personal Use Only
www.jainelibrary.org