SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ४शश राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(५३)-मा. पुराकृतानि जन्मांतरेषूपार्जितानि । पुनस्ते साधवो नवानि पापानि न कुर्वति । तथाप्रमत्तत्वादिति ॥ ६ ॥ __(टीका.) उक्तः शोनावर्जनास्थान विधिः। तदनिधानादष्टादशं पदम् । तदनिधानाच्चोत्तरगुणाः।सांप्रतमुक्तफलप्रदर्शनेनोपसंहरन्नाह। खवंति त्ति सूत्रम् । दपयन्त्यात्मानं तेन तेन चित्तयोगेनानुपशांतं शमयोजनेन जीवम्। किंविशिष्टा इत्याह । अमोहदर्शिनः। अमोहं ये पश्यन्ति यथावत्पश्यन्तीत्यर्थः। त एव विशेष्यन्ते । तपस्यनशनादिलक्षणे रताः सक्ताः। किंविशिष्टे तपसीत्याह । संयमार्जवगुणे संयमार्जवे गुणौ यस्य तपसस्तस्मिन् । संयमझजुनावप्रधाने शुद्ध इत्यर्थः। त एवंनूता धुन्वन्ति कम्पयन्त्यपनयन्ति पापानि पुराकृतानि जन्मान्तरोपात्तानि । नवानि प्रत्ययाणि पापानि न ते साधवः कुर्वन्ति । तथाप्रमत्तत्वादिति सूत्रार्थः ॥ ६ ॥ सविसंता अममा अकिंचणा, सविङविजाणुगया जसंसियो॥ जनप्पसन्ने विमलेव चंदिमा, सिदि विमाणाई जति ताणो त्ति बेमि ६ए ॥धम्मनकामनयणं बह ॥६॥ (अवचूरिः)सदोपशान्ताःसाधवः अममाः ममत्वशून्या अकिंचनाः स्वर्ण मिथ्यात्वरहिताः। स्वात्मीया विद्या व विद्या परलोकोपकारिणी केवलश्रुतरूपा तया वविद्यविद्यया अनुगता युक्ताः। न पुनः परविद्यया इहलोकोपकारिण्येति । यशस्विनः शुद्धपारलौकिकयशोवन्तः। त एवंनूता इतौ परिणते शरत्काल श्व चन्द्रमा चन्डमा श्व विमला नावमलरहिताः सिदि नितं तथा साधवःशेषकर्माणो विमानानि सौधर्मावतंसकादीन्युपयन्ति गन्ति त्रातारः स्वपरापेदया साधव इति ब्रवीमीति पूर्ववत् ॥६॥ इति षष्टाध्ययनावचूरिः॥६॥ (अर्थः) वली ते साधु कहेवा बे, तथा कया पदने पामे वे ते कहे . (सविसं ता के०) सदोपशांताः एटले निरंतर उपशांत क्रोधरहित क्षमावंत, (अममा के०) अममाः एटले व्यथी वस्तु उपर अने नावथी शरीर उपर नथी ममता जेने एवा (अकिंचणा के०) अकिंचनाः एटले परिग्रहरहित, (सविविजाणुगया के०) स्ववियविद्यानुगताः एटले पोतानी जे परलोकोपकारिणी केवलज्ञान अथवा श्रुतझानरूप विया तेणे करी युक्त तथा (जसंसिणो के०)यशखिनः एटले जावधी संयमरूप अने अव्यथी कीर्तिरूप यश तेणे करी युक्त तथा (जनप्पसन्ने के०)झतुप्रसन्ने एटले प्रसन्नरुतुमां एटले शारदीय ऋतुए एटले शरत्कालमां श्रासोकार्तिकनी पूनमनी रात्रेसोलकलासहित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy