SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके षष्ठमध्ययनम् । ४०३ ( दीपिका.) अथ छादशस्थान विधिरुच्यते । एतनाथात्रयस्यापि व्याख्यानं पूर्ववत् कार्यम् । नवरं त्रसनाम ग्राह्यम् ॥ ४४ ॥ ४५ ॥ ४६ ॥ (टीका.) सांप्रतं द्वादशस्थान विधिरुच्यते । तसकायं ति सूत्रम् । त्रसकायं ही. जियादिरूपं न हिसन्त्यारम्नप्रवृत्त्या मनसा वाचा कायेन तदहितचिन्तनादिना त्रिविधेन करणयोगेन मनःप्रनृतिनिः करणादिना प्रकारेण संयताः साधवः सुसमाहिताः। उद्युक्ता इति सूत्रार्थः॥४४॥ तत्रैव हिंसादोषमाह । तसकायं ति सूत्रम् । त्रसकायं विहिंसन्नारम्नप्रवृत्त्या दिना प्रकारेण हिनस्त्येव । तुरवधारणार्थे । व्यापादयत्येव । तदाश्रितांस्त्रसान् विविधांश्च प्राणिनः तदन्यहीन्जियादीन् । चशब्दात्स्थावरांश्च पृथिव्यादीन् चाकुषानचाकुषांश्चकुरिन्जियग्राह्यानग्राह्यांश्चेति सूत्रार्थः ॥४५॥ यस्मादेवं तम्ह ति सूत्रम् । तस्मादेतं विज्ञाय दोषं तदाश्रितजीव हिंसालक्षणं पुर्गतिवर्धनं त्रसकायसमारम्नं तेन तेन विधिना यावजीवया यावजीवमेव वर्जयेदिति सूत्रार्थः ॥ ४६॥ जाइं चत्तारि नुहाइ, इसिणा दारमाणि ॥ ताई तु विवऊतो, संजमं अणुपालए ॥ ४ ॥ (अवचूरिः) उक्तो छादशस्थान विधिः । प्रतिपादितं कायषदम् । तत्प्रतिपादनाउक्ता मूलगुणाः । अधुनैतकृतिनूतोत्तरगुणास्ते चाकल्पादयः षमुत्तरगुणाः । यथोतम् । अकप्पो गिहिनायणं ति । तत्राकल्पो विविधः। शिष्यकस्थापनाकल्प अकल्पस्थापनाकल्पश्च।तत्राद्योऽनधीतपिएल नियुक्त्यादिना थानीतमपि श्राहारादि न कल्पते। यत उक्तम्।अणहीआ खलु जेणं, पिंमेसणसिजावचपाएसा ॥ तेणाणिश्राणि जश्णो, कप्पंति न पिम्माईणि॥१॥ उजबर्कमि न आणला, वासावासेसु दो विणो सेहा॥दिकिजंती पायं, उवणाकप्पो श्मो हो ॥२॥ श्रकल्पस्थापनाकल्पं त्वाह जाति । यानि चत्वारि अनोज्यानि ऋषीणां साधूनामाहारादीनि थाहारशय्यावस्त्रपात्राणि। तानि तु विवर्जयन् संयमं सप्तदशप्रकारमनुपालयेत् ॥ ७ ॥ (अर्थ.) ए प्रकारे द्वादश स्थाननो विधि कह्यो. अने ते छादश स्थानना प्रतिपादन थकी कायषट्रक कद्यु, अने कायषट्रकना कथन थकी साधुना मूल गुणो कह्या. हवे मूलगुणना वाडसरखा बागल उत्तर गुणो बे, तेमना प्रतिपादननो अवसर श्राव्यो. वली ते उत्तर गुणो अकल्पादिक बे. ते तेरमुं स्थानक , तेमां अकल्प जे बे, ते बे प्रकारनो . तेमां एक शिष्यकस्थापनाकल्प अने बीजो अकल्पस्थापनाकल्प, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy