________________
२६१
दशवैकालिके पञ्चमाध्ययनम् । (दीपिका.) विधेः शेषमाह । साधुर्गोचरायप्रविष्टस्तु वर्षों मूत्रं वा न धारयेत् । किंतु अवकाशं प्रासुकं ज्ञात्वा अनुज्ञाप्य च व्युत्सजेत् । अस्य वर्धोमूत्रत्यजन विधेर्विषय उघनियुक्तितो वृक्षसंप्रदायाच्च ज्ञातव्यः ॥१९॥ ___(टीका.) विधिशेषमाह । गोयरग्गत्ति सूत्रम् । गोचराग्रप्रविष्टस्तु वर्षों मूत्रं वा न धारयेत् । अवकाशं प्रासुकं ज्ञात्वानुज्ञाप्य व्युत्सृजेदिति। अस्य विषयो वृक्षसंप्रदायादवसेयः।स चायम् । पुवमेव साहुणा सन्नाकावियोगं काऊण गोअरे पविसथवं । कहिं वि ण क । कए वा पुणो होला । ताहे वच्चमुत्तं ण धारेवं । जठ मुत्तनिरोहे चकुवघा नवति । वच्च निरोहे जीविठेवघा असोहणा अ आय विराहणा। जउँ नणिरं सबब संजममित्यादि।अर्ज संघामयस्स सयनायणायणि (?)समप्पिस पडिस्सए पाणयं गहाय सन्नानूमीए विहिणा वोसिरिजा। विउर जहा उहणिमुत्तीए । इति सूत्रार्थः ॥ १५ ॥
पीअज्ज्वारं तमसं, कुछगं परिवऊए ।
अचस्कुविस जब, पाणा उप्पमिलेगा ॥२०॥ (अवचरिः) नीचहारं नीचनिर्गमनप्रवेशं तमोवन्तं कोष्ठकमपवरकं परिवर्जयेत । न तत्र निदां गृह्णीयात् । न चक्षुषो व्यापारो यत्र । अत्र दोषमाह । प्राणिनो छःप्रतिप्रेक्षणीयाः। O न स्यात् ॥ २०॥ __ (अर्थ.) तथा गोचरीए गएलो साधु, ( नीअं अवारं के०) नीचं छारं एटले जेमांथी गमनागमन करतां घणुं नमवू पडे, एवा द्वारने तथा ( तमसं के० ) तमसं एटले ज्यां घणो अंधकार होय एवा स्थानक प्रत्ये, तथा ( कुगं के) कोष्टकं एटले ज्यां ऊं नोयरूं श्रादिक होय, ते प्रत्ये ( परिवाए के) परिवर्जयेत् एटले वर्जे. कारण के, (जब के०) यत्र एटले जे ठेकाणे (अचरकुविसर्ड के० ) अचकुर्विषयः एटले नेत्रनुं काम चाले नहीं. एवा अंधकारयुक्त प्रकाशरहित स्थलने विषे (पाणा उप्पमिलेहगा के० ) प्राणिनो मुष्प्रतिप्रेक्षणीयाः एटले बेंछियादिक जीव जो शकाय नही, अर्थात् श्ासमिति पाली न शकाय. माटें एवं स्थान वर्जq ॥२०॥ __ (दीपिका.) पुनः किंच साधुर्नीचहारं नीचनिर्गमप्रवेशं परिवर्जयेत्। न तत्र निदां गृह्णीयात् । एवं तमसं तमोवन्तं कोष्टकमपवरकं परिवर्जयेत्। सामान्यापेक्षया सर्व एवं विधो नवतीत्यत आह । अचकुर्विषयो यत्र न चाापारो नवेद्यत्रेत्यर्थः । तत्र को दोष इत्याह । प्राणिनो छुःप्रत्युपेदणीया जवन्ति । ाशुछिर्न जवति ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org