________________
दशवेकालिके तृतीयाध्ययनम् ।
११
( अर्थ. ) संनिहित्ति ( संनिहि के० ) संनिधिः, जेथी आत्मा दुर्गतिने संनिधि एटले नजीक जाय बे, ते संनिधि एटले घृतगुमादिकनो संचय करवो, ते संनिधिनामक दशमं नाचरित ( गिहि मित्ते य के० ) गृह्यमत्रं च एटले गृहस्थनुं पात्र नोजनादिकने ले, ते अगियारमुं गृह्यमत्र नामक नाचरित (रायपिंगे के० ) राजपिंगः एटले राजाएं यापेलो आहार लेवो, ते बारमुं राजपिंग नामक ना चरित. ( किमि ए के० ) किमिकः एटले " जे कोइ जोजननी इछा करनार हो ते हि वो अने जोजन लइ जार्ज" एवो घोष करीने ज्यां आहार पाय बे, तेवा दानशालादिकने विषे जे आहार लेवो, ते किमिचकनामा तेरमुं नाचरित. ( संवाहणे के० ) संवाहनम् एटले जेथी अस्थि, मांस, त्वचा अने रोम एमने सुख याय एवं तैलादिकथी मर्दन करवुं ते चौदमुं संवाहन नामक नाचरित. ( दंत होयणाय के० ) दंतप्रधावना च एटले अंगुल्यादिकें करी दांतण कर, मुख प्रक्षालन करवुं, ए पंदरमुं दंतप्रधावन नामक अनाचरित (संपुण के० ) संप्रश्नः एटले गृहस्थने सावद्य प्रश्न ते कुशलदेमसंबधी प्रश्न करवो, अथवा पोतानी शरीरनी शोजाना अजिमानयी एवं पूबवुं के, हुं केवो हुं ? ए संप्रश्न नामक सोलमुं नाचरित ( देहपलोयणा य के० ) देहप्रलोकना च एटले दर्पण दिकमां शरीरनी कांति जोवी, ते सत्तरमुं देहप्रलोकन नामक नाचरित जावं. ए संनिधि यादिकनुं खाचरण करवामां परिग्रह, प्राणातिपात इत्यादि दोष ते पोतानी मेले जाणवा. ॥ ३ ॥
( दीपिका ) पुनरिदमनाचरितम् । संनिधीयतेऽनेन आत्मा दुर्गताविति संनिधिः । गुरुघृतादीनां संचयकरणम् ( १० ) । गृह्यमत्रं च गृहस्थजाजनम् ( ११ ) । राजपिंश्च नृपाहारः ( १२ ) । किमन सि इत्येवं यो दीयते स कि मिठकः । राजपिंोऽन्यो वा सामान्येन ( १३ ) । तथा संबाधनं स्थिमांसत्वग्रोमसुखतया चतुर्विधं मर्दनम् ( १४ ) । दन्तप्रधावनं चाङ्गुल्यादिना मुखदालनम् ( १२ ) । संप्रश्नः सावद्यो गृहस्थविषयः । शोजार्थं कीदृशो वाहमित्यादिरूपः ( १६ ) | देहप्रलोकनं च दर्शाद (१) । नाचरितदोषाश्च संनिधिप्रभृतिषु परिग्रहप्राणातिपातादयः स्वबुद्ध्या वाच्याः ॥
॥
( टीका ) इदं चानाचरितमित्याह । संनिहित्ति सूत्रमस्य व्याख्या । संनिधीयतेनयात्मा दुर्गताविति संनिधिः । घृतगुमादीनां संचय क्रिया । गृह्यमत्रं गृहस्थजाजनं च तथा राजपिंको नृपाहारः । किमिचतीत्येवं यो दीयते स कि मिठकः रा
१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org