________________
दशवैकालिके प्रथमाध्ययनम्। जाञ्जि नवन्तीत्यत आह ॥ श्राईमनवसाणे, कालं मंगलपडिग्गहं विहिणा ॥ नामाइमंगलं पि य, चनविहं पन्नवेऊणं ॥२॥ व्याख्या ॥ शास्त्रस्यादौ प्रारम्ने मध्ये मध्यविजागे अवसाने पर्यन्ते । किं कृत्वा । मङ्गलपरिग्रहम् । कथम् । विधिना प्रवचनोक्तेन प्रकारेण । आह । किमर्थं मङ्गलत्रयपरिकल्पनम् । इत्युच्यते। श्हादिमङ्गलपरिग्रहः सकल विनापोहेनाजिलषितशास्त्रार्थपारगमनार्थम् । तत्स्थिरीकरणार्थं च मध्यमङ्गलपरिग्रहः । तस्यैव शिष्यप्रशिष्यसंतानाव्यवछेदायावसानमङ्गलपरिग्रह इति । पत्र चादेपरिहारावावश्यकविशेषविवरणादवसेयौ। इति । सामान्यतस्तु सकलमपीदं शास्त्रं मङ्गलं निर्जरार्थत्वात्तपोवत् । नचासिको हेतुः। यतो वचनविज्ञानरूपं शास्त्रं ज्ञानस्य च निर्जरार्थता प्रतिपादितैव । यत उक्तं च "जं णेरा कम्म, खवेश बहुयाहिं वासकोडीहिं ॥ तं नाणी तिहिं गुत्तो, खवेश् ऊसासमत्तेणं” इत्यादि। श्ह चादिमङ्गलं घुमपुष्पिकाध्ययनादि धर्मप्रशंसाप्रतिपादकत्वात्तत्वरूपत्वादिति ।मध्यमङ्गलं तु धर्मार्थकामाध्ययनादि प्रपश्चाचारकथाद्यनिधायकत्वात् । चरममङ्गलं तु निदवध्ययनादि निकुगुणायवलम्बनत्वादित्येवमध्ययनविनागतो मङ्गलत्रयविनागो निदर्शितः । अधुना सूत्र विनागेन निदर्श्यते । तत्र चादिमङ्गलम् “धम्मोमंगलम्" इत्यादि सूत्रम् । धर्मोपल दितत्वात्तस्य च मङ्गलत्वादिति । मध्यममङ्गलं पुनः पाणदंसणेत्यादि सूत्रम् ।झानोपल दितत्वात्तस्य च मङ्गलत्वादिति । अवसानमङ्गलं तु “णिरकमणाए" इत्यादि निकुगुण स्थिरीकरणार्थं विविक्तचर्यानिधायकत्वात् निकुगुणानां च मगलत्वादिति । आह । मङ्गलमिति कः शब्दार्थः। उच्यते । अगिरगिलगिव गिमगीति दलकधातुरस्येदितोनुम् धातोरिति नुमि विहिते उणादिकालच्प्रत्ययान्तस्य अनुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमिति रूपं जवति । मङ्गयते हितमनेनेति मङ्गलम् । मङ्गयतेऽधिगम्यते साध्यत इति यावत् । अथवा मङ्ग इति धर्मानिधानम्।ला आदाने अस्य धातोर्मङ्गे उपपदे “ातोऽनुपसर्गे कः” इति कप्रत्ययान्तस्यानुबन्धलोपे कृते “तो लोप इटि च कृति" इत्यनेन सूत्रेणाकारलोपे च कृते प्रथमैकवचनान्तस्यैव मङ्गलमिति नवति । मङ्गं लातीति मङ्गलं । धर्मोपादानहेतुरित्यर्थः । अथवा मां गालयति जवादिति मङ्गलं संसारादपनयतीत्यर्थः। तच्च नामादिचतुर्विधम् । तद्यथा-नाममङ्गलं स्थापनामङ्गलं अव्यमङ्गलं नावमङ्गलं चेति । एतेषां च खरूपमावश्यकविशेषविवरणादवसेयमिति। अमुमेव गाथार्थमुपसंहरन्नाह नियुक्तिकारः॥ नामाश्मंगलं पि य, चनविहं पन्नवेऊणं ॥२॥ नामादिमङ्गलं चतुर्विधमपि प्रझाप्य प्ररूप्येति गाथार्थः। तत्र समानकर्तृकयोःपूर्वकाले क्त्वाप्रत्ययविधानात्।प्रज्ञाप्यं किमत ह ॥ सुयणाणे अणुउंगे-णा हिगयं सो चलबिहो होई ॥ चरणकरणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org