________________
पृहापुराणम्।
षट्सप्ततितम पर्व। एकीभूय समुचुक्ता अपि जीवितनिःस्पृहाः । ते निवारयितुं शेकुन तत्त्रिदशपालितम् ।। ५९ ॥ तेनाऽऽगत्य परीत्य निर्विनयस्थितिरक्षकम् । सुखं शांतवपुः स्वैरं लक्ष्मणस्य करस्थितम् ॥६०॥ माहात्म्यमेतत्सुसमासतस्ते । निवेदितं कर्ट सुविस्मयस्य ॥
रामस्य नारायणसंगतस्य । महर्द्धिकं श्रेणिक ! लोकतुंगम् ॥ ६१ ॥ एकस्य पुण्योदयकालभाजः । संजायते नुः परमा विभूतिः ॥
पुण्यक्षयेऽन्यस्य विनाशयोग-चन्द्रोऽभ्युदेत्येति रविर्यथाऽस्तम् ॥ ६२ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे चक्ररत्नोत्पत्तिवर्णनं नाम पंचसप्ततितमं पर्व ।
अथ षट्सप्ततितमं पर्व। उत्पनचक्ररत्न ते वीक्ष्य लक्ष्मणसुंदरम् । हृष्टा विद्याधराधीशाश्चरित्यभिनंदनम् ॥१॥ ऊचुश्वासीत्समादिष्टः पुरा भगवता तदा । नाथेनानंतवीर्येण योष्टमः कृष्णतायुजान् ॥ २॥ जावो नारायणः सोऽयं चक्रपाणिर्महाद्युतिः । अत्युत्तमवपुःश्रीमान् न शक्यो बलवर्णने ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org