________________
पद्मपुराणम् ।
३२४
षडुत्तरशतं पर्व । सुखदुःखादयस्तुल्याः स्वजनेतरयोः समाः । रागद्वेषविनिर्मुक्ताः श्रमणाः पुरुषोत्तमाः ॥ १०७॥ तैरियं परमोदारा धवलध्यानतेजसा । कृत्स्ना कर्माटवी दग्धा दुःखश्वापदसंकुला ।। १०८ ।। निशम्येति मुनेरुक्तं श्रीचंद्रो बोधिमाश्रितः । पराचीनत्वमागच्छन्विषयास्वाद सौख्यतः ।। १०९ ।। धृतिकांताय पुत्राय दत्वा राज्यं महामनाः । समाधिगुप्तनाथस्य पार्श्वे श्रामण्यमग्रहीत् ॥११०॥ सम्यग्भावनया युक्तस्त्रैयोगीं शुद्धिमादधन् । स समित्यान्वितो गुप्तचा रागद्वेषपराङ्मुखः १११ रत्नत्रयमहाभूषः क्षांत्यादिगुणसंगतः । जिनशासनसंपूर्णः श्रमणः सुसमाहितः ॥ ११२ ॥ पंचोदारत्रताधारः सत्त्वानामनुपालकः । सप्तमीस्थाननिर्मुक्तो धृत्या परमयान्वितः ॥ ११३ ॥ सुविहारपरः सोढा परीषगणान्मुनिः । षष्ठाष्टमार्द्धमासादिकृतसंशुद्ध पारणः ॥ ११४ ॥ ध्यानस्वाध्याययुक्तात्मा निर्ममो ऽतिजितेंद्रियः । निर्निदान कृतिः शांतः परः शासनवत्सलः ११५ प्रासुका चारकुशलः संघानुग्रहतत्परः । वालाग्रकोटिमात्रेऽपि स्पृहामुक्तः परिग्रहे ॥ ११६ ॥ अस्नानमलसाध्वंगे निराबंधो निरंबरः । एकरात्रस्थितिग्रामे नगरे पंचरात्रभाक् ॥ ११७ ॥ कंदरापुलिनोद्याने प्रशस्तावाससंगमः । व्युत्सृष्टांगः स्थिरो मौनी विद्वान् सम्यक्तपोरतः ११८ एवमादिगुणः कृत्वा जर्जरं कर्मपंजरम् | श्रीचन्द्रः कालमासाद्य ब्रह्मलोकाधिपोऽभवत् ॥ ११९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org